पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकमानानाध्याय ५ चाविशत्रूणां स्थानेष्वपि तु पूर्ववत् ॥ राशि हित्वा तु भावानां सर्वत्रैवं क्रिया भवेत् ॥ २६ ॥ द्वितीयभावलिमा- श्व राशिलिप्सा विभाजिताः ॥ स्ववर्गणाहतास्तत्म्थस्खेटा- टीका | दिमहणेनैवेत्याइ राशिमित्यर्धेन। राशि राज्ञ्यंकं विहाय त्यक्त्वा किया 4- क्ष्यमाणा मवेदित्येवं सर्वत्र सर्वभावेषु वक्ष्यमाणेषु चोष्यमित्यभ्याहारः ॥२६॥ अप तन्वादिद्वादशभावेषु मावोक्त फलविचारे संस्कार विशेषेण विचारत कथयन द्वितीय भावमुदाहरति द्वितीयेत्यादिसायकोनविंशोकपर्यंतम् । द्वितीयमावलिप्ताः द्वितीयश्वासो भावश्च तश्य लिप्ताः कलाः अत्र “राशि दिला तु मावानां सर्वत्रक्रिया भवेत्” इति द्वितीयभावस्य राज्य के विहाय शिष्टांशलिष्ठाः कृत्वेत्यर्थः राशिलता विभाजिताः राश्याः याः लिसाः एक- रायकस्य अंशान्विधाय २० षष्टिगुणनसंपादिताः १८०० तामिः विमा जिताः भक्ताः ततः स्ववर्गणाहताः स्वस्य द्वितीयभावस्य वा उक्ता वर्गणा प्रथमाध्यायाचे "मुनिदिग्व सुवेदादिगिष्वंत्र्यटनवेषयः ॥ रुद्राको वर्गणा मे सत्" इति द्वितीयभावस्य वर्गणा दिकसंख्याका १० तथा हताः गुणिया: तथा तरस्यस्वेदानां तस्मिन् द्वितीय भावे तिष्ठति ते च से खेटा: ग्रहाय तेषां वर्गणा तत्रैथोक्ता “विषयेष्वष्टवायवः ॥ पंक्तिः स्वरेषषः सूर्याडर्गणा पोष्यते- घेः” इति तथा हताः च इताः गुणिताः तस्मिन् भावे ग्रहसवे इति मावः व्रतः मायरश्मिभिः आइन्यात् भावस्य रम्यभावात्तदधिषस्य रश्मिभिर्युवे- दित्यर्थः । ततः सप्तभिः ७ विभाजयेत् भागमाइरेदित्यर्थः तत्र लब्धांक- भाषा । राशिकूं छोडके अंशादिकका जैसा संस्कार का है वैसा करना ये किया राशि छोटनेकी सब ठिकानें जानना ॥२६॥ भावफलमे पहिले द्वितीय भावका उदाह रण बताते हैं. द्वितीय भावके अंशादिककी लिप्ता करके पछि द्वितीय भावकी रा शीला करके उससे भाग लेगा. लब्ध जो कलादिक फल उसके लिय नांक से गुणन करना द्वितीय घरमें अह होवे तो अहवाकसे और गुणन क होते तो नहीं करना पीछे द्वितीयमावस्थामी रश्मिसे गुणच करा