पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्वासक्षरहोरोत्तरमागे- काले स्फुटीकृतः ॥ २३ ॥ कलीकृतश्च खनखैर्विभज्याब्दा- दयः क्रमात् ॥ एवं शुभाशुभं व्यान्मातापित्रोर्द्विजोत्तम ।। २४ ॥ करणस्थानदातारः पापपुण्यफलप्रदाः ॥ पुन- श्रोच्चादिषु तथा त्रिगुणाद्यास्तु पूर्ववत् ॥ २५ ॥ शत्रुनी- टीका | मासदिनानीत्यर्थः स्युरित्यध्याहारः ॥ २३ ॥ एवमित्युपसंहरति । हे द्वि- जोत्तमे द्विजवर्य मैत्रेय। एवमुक्तपंचप्रकारकं मातापित्रो: जननीजनकयो: शुभाशुभं समाहारः शुभमायुः अशुमै मृत्युः समाहत्य तयादिति ॥२४॥ अथ करणादिविचारेण मावविश्वारमाह करणइत्यादियाबदध्याय समाप्ति । करणस्थानदातारः भावेषु करणानि बिंदवः स्थानानि रेवाः ताः वदति ते करणस्थानदातारः यथासंख्यं पापपुण्यफलपदाः पापं अशुभं पुण्यं शु भं से च ते फ्ले व मददतीति पापपुण्यफलमदा करणवा अशुभफलदार स्थानदा: शुभफलदा इत्यर्थः पुनोति प्रकारांतरं तथा तेन मकारेण तथा- दिष्ठ उच्चत्रिकोणस्वमित्रादिराशिपु भावफलानि त्रिगुणादीनीति पूर्ववत् त्रिगुणाया: त्रिगुणादिफलदातारा भावेषु ग्रहाः बोध्या: शहनीवाघिस- ऋष्यां स्थानेषु वर्तमानानां ग्रहाणां चापि पूर्ववदेव ज्ञातव्यम् तदित्य पूर्व र श्मिप्रकरणे "उच्चे च त्रिगुणं प्रोक्तं स्वत्रिकोणद्विसगुणम् || स्वर्क्ष त्रिघ्रादिसं- भक्तास्त्वधिमित्रगृहेऽपि च ॥ वेदना रामसंभक्ता मित्रमेषद्गुणास्ततः ॥ पंचम कास्तथा शत्रुगृहे डिलाश्चतुर्हताः ॥ अधिशत्रोः करनाश्र पंचभक्ता न नीचभो।" इत्युत्तमकारो बोध्य इतेि ॥ २५ ॥ अथ वक्ष्यमाणभावविचारक्रिया अंशा भाषा | लब्ध परमायुष्य जाननी. टीकामेश्पष्ट है ॥ २३ ॥ चौथे घरमें जो रेखामद ग्रह नहीं होवे तो चतुर्थ भावकूं स्पष्ट करके उसी कला करके २० से भाग लेना. क पीदि आयुष्य आवे ऐसा सातापिताका शुभाशुभ योग कहना ॥ २४ ॥ शून्यके दे- नेवारे जो ग्रह हैं वे पापफल देनेवाले जानना, और रेखा के देनेवारे जो जो ग्रह हैं पुष्यफल देनेवारे हैं उससे उच्चनीय मन्त्रिकोणादिकके होवे तो त्रिगुणादिक फल पूर्वमा जानना ॥ २५ ॥ अहां भावपरसे आयुष्यका विश्वार देखना होवे बाइ ग्रे