पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकबाजावर्णनाध्याय: ५ प्रोक्तास्तयोः स्याद्रश्मिसंभवः ॥ २२ ॥ अष्टभिर्गुणयेत्षह भिर्विभज्यायुः परं भवेत् ॥ वेश्मनि स्थानदा न स्युर्जन्म टीका । (१९३) तस्य अंशः १ कलाः १९ एवंरूपस्य कियदादिरित्यनुपातन प्राप्तं चतुर्थमा- वलमभुक्तायुः ०|१|२ अथ उच्च इत्युक्तत्वात उच्चत्वाभावत्वात तत्पश्चंद्रस्य उच्चत्वोपलक्षितादुर्गृह्यते तदित्थं चतुर्थभावस्य कर्काव्यस्य पतिश्चंद्रः स च ८|२५|२९ एवं वर्तमानः अन्य उच्चे ग्रहायुः प्रकरणोक्तबुवांका: १६ एवं सं ख्याफाः परमोच्चे वृषत्रिमितेश चेत् अनुपातेन धनराशिपंचविंशतितमांशे वर्तमानस्य चंद्रस्य कियद्वर्षायायु रितित्रैराशिकेन प्राप्तं चंद्रायुर्वर्षादि ४॥५॥१४ अथ रविः १०३४|१४ एवं वर्तमानः अस्प ग्रहायुःप्रकरणोक्तंपरमोच्चायुक्रुदा काः करो इत्युक्तत्वात् मेपराशिदशमांशे वर्तमानस्य खेः वर्षडयं चेत् अनु- पातेन कुंभराशिपंचमांशे वर्तमानस्य कियदिति प्राप्तं रव्यायुर्वर्षादि ११३|१५ एवं चतुर्थभावायुः तत्पतिश्चंद्रायुः रव्यायुश्व संयोज्य जातं ५११०११ एतत्सा मान्यायुः । अथ रश्म्या युरित्यं वेश्मयः ५१४०/२३ मावस्य रइम्यभावात् चतुर्थ भावपतेश्चंद्रस्य रश्मयः २१३१११३ अनयोर्योगः ८११११३६ अष्टसंगु- णितः जातं ६५|३२|४८ अयं षभिर्भक्त लब्धफलं १४।७५२८ जानमेव इश्म्यायुः एतत्सामान्यायुयोगेन जात वर्षादि २०/५१२९ एतत्परमायुर्जो व्यं एतीकाकर्तुरनुभवसिद्धं पित्ररिष्टमिति ॥ २२ ॥ एवं सपापचदर्थभाव- सूर्यायुः तत्तत्सृष्टपापानामस्थानायुः केवलं चतुर्थभाव सूर्यायूरश्मिसमुद्रत- परमायुश्व कपयित्वा अथ वेश्मस्थाने रेखाभावे कथमायुविचार इत्याह वे- श्मनि चतुर्थस्थाने स्थानदाः रेखाप्रदाः ग्रहा न स्युः तत्र केवलं रेखाभावश्चे- तू जन्मकाले स चतुर्थभावः स्फुटीकृतः पश्चात्कलीकृतः कलारूपतां पापि तः खनखैः २०० तं विभज्य कमान् अब्दादयः वर्षमासादयः कमेण वर्ष भाषा । उसी बख्त मृत्युकाल जानना. शुभयोग होवे तो भरण उत्तम रीति से होबेगा. पा आधिक्य होते तो दंडपातादिसे होगा ॥ २२ ॥ अब रश्मी ऊपरसे आयुष्य इते हैं. सूर्य सुभाबकी रशमीका संभव अष्टसे गुणन करके छःसे मानलेवा