पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११२) बृहत्पाराशरहोरोत्तरभागे- नींचे तु पातः स्याहरणादिविधिस्ततः ॥ आयुस्तयोः स्याती तस्मिन् भवने तु तथा स्थितौ ॥ २१ ॥ न कश्चि- स्थानदः स्यान्चेत्तत्काले च मृतिर्भवेत् ॥ शुभयोगे शुभाः टीका | होया इत्याह स्वो वे इत्यादिपादोनद्वाविंशति लोकपर्यंतम् । स्वोच्चे स्वकीयोच्चस्थे अहे सति उक्तववक परिमितमायुजीतव्यं नीचे तु ग्रहे नीचस्थान सति तु इस्मादिविधिः आयुःस्वीकरणादिप्रकारः पातः अनुपातो ज्ञेयः तदित्यं उसे चे पूर्वोक्तमिति यदायुस्तर्हि उच्चारोहे उचच्युते च कियत् ततोपि क्रमशः उच्चाधि- मराशिषु कियत एवं नीचे कियदिति अनुपातः एवं तयोः रविचतुर्थभानयोः आयुः स्यात तो तथा स्वोच्चनीचादी भवने स्थाने स्थिती वर्तमानो संतो तयो- रनुपातादायुर्ज्ञेयमित्यर्थः । एवं सत्यपि तत्र न कश्चिदपि ग्रहः स्थानदः स्थान- दाता स्याश्चेत्तत्काल एव मृतिः मवेत स्थानदायुर्विशेषालामा सा तिस्त शुभयोगे शुभासुखेनेत्यर्थः अर्थात् अशुमयोगेन पातराजदंडाझिजलादि- इःखादित्यर्थः ॥ २१ ॥ अथ सूर्यानीतसूर्यचदर्थभावसामान्यायुषः रश्मि- विचारेण परमावधितया स्पष्टत्वं मातृपित्ररिष्टं चाह तयोरित्यादिपादसहिता- घलोकेन । तयोः सूर्यचतुर्थभावयोः रश्मिसंभवः म्युत्पत्तिः स्यावेत्तान् रश्मीन अष्टभिर्गुणयेव ततः षदभिः विभज्य परं आयुः परमायुीय इति यावत् भवेत् । अथास्योदाहरणम् । चतुर्थ भावः कर्क: रवि: कुंभे वर्तमानः चतुर्थभावी भुक्तः ३११११५ भोग्यांशाः २८१४९ तदायुरभावः भोग्यत्वात् कांश: १९१९ त्रिशद्भागात्मकल अस्याक्षिणीत्युक्त त्याद्वर्षद्वयमायुवेलासु- भाषा | शून्यमतके आयुष्य रेखाका आयुष्य अधिक आवे तो मरण नहीं है ऐसा पराशर कहते हैं॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ पाहले सूर्य चतुर्थभाव अष्टम भाव से आयुय कहके आगे सूर्यचतुर्थभाव में आयुदय कहते हैं, उसमें सूर्यादि लग्नांत के आश्वां- हैं. सूर्यादिके ध्रुवांक २|१६|१४|१२|९|४|४|२ यह जानना || २ || होता आयुष्य स्पष्ट जानना, और नीचका ग्रह हो तो अनुगलसे आयुष्य हाना ॥ २१ ॥ और वहां कोई रेखा देनेवाला ग्रह न होवें तो