पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोकयात्रावर्णमाध्याय ५ त्रेतयोमृतिः ॥ वक्ष्यमाणेन विधिमा वदेदाह पराशरः ॥ १९ ॥ सूर्यादायुःकरा भूषा मनवोर्का नवार्णवाः ॥ वेदो- क्षोणि तु लभस्य वक्ष्याम्यायुस्तथैव तत् ॥ २० ॥ स्वोशे टीका । पिंड: ३५ पिंडद्मैक्यं ७५ एतत्सतगुणितं ५५५ सप्तविंशतिभाजनकन्वाद- यः वर्षाणि १९ मासाः ५ दिनानि १० वटयः ● पलानि • अयं पित्रस्टिका लोवेदितव्य इति अर्थात् रेषामदे पापिनि बलिनि सति उक्तविधिना माथा- ब्दादिकाले आयुर्वेदितव्यमिति भावः अय च करणदे बलहीने द्वे पूर्वोत सकल पिंदं सप्तभिर्हस्वा पंचमिभेजेत् न सप्तविंशतिभिरिति पितृमरणकाली नाव्दादयः स्पष्टाः स्युः अथ च स्थानस्य प्रदे रेषामदे अशुभे बलिनीति पूर्वान्वयेनाभ्याहारः सक्सिपिं अष्टगुणितं सुनेिमकं सच- भाजितं कृत्वा मातान्दादयः तयोः पित्रोः आयुः सिर्फ स्यास एवं स्थान दात आयुब्दाधिके चेदेतयोर्न मृतिः एवं सूर्याघहर्थभावाद्वा अष्टमस्थपाण- स्पायुः कथितं एतत् वक्ष्यमाणचतुर्थभावसूर्यरश्म्यायुःसंपादनेन न्यूनातिरिक परमाचर्योध्यमिति मूलकार एवाह वक्ष्यमाणेन विधिना वक्ष्यमाणकास देविति पराशरः आहेति ॥ १६ ॥१७॥१८॥१९ एवं स्थानकरणतारतम्येन सूर्य मावाष्टमस्थयापायुरुक्त्वा केवलं सूर्यचतुर्थभाषाभ्यामेवायुः कथम तिवादी हलायुवकाना सूर्यादिति । सूर्याद्रवेः सकाशाद क्रमशो महाणां आयुरका: क्रमशो ज्ञातव्याः करा: २. भूयाः १५, मनवा १४, अर्का १२, नवः ९, अर्णवाः ४, वेदः ४, इति । अथ लमस्य तु अक्षिणी २ इति अबु तथैव स्थानकरणवदेव वक्ष्यामि ॥ २०॥ एवमुक्तायुर्भुवांका: स्वोदस्थ एवं महे र. य. श. मं. q भाषा । अथ रहेखिकोणकाषिपत्यशोधकरण || J स. १५/६/म. राशय 1 ५५/१२/४/४ ५। मूलप्राकरण | किशोधा.. ४. P [3]8/3/1/1/0 lejo F $² ...... D'