पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

W बृहत्पाराशरहोरोसरमागे- संयोज्य सप्तभिर्हत्वा सप्तविंशतिभाजिताः ॥ १६॥ अ दयस्तदा देहनाशः करणदे सति ॥ तस्मिन्पापे ग्रहे त स्माइलिन्येवं विधिः स्मृतः ॥ १७ ॥ बलद्दीने तु तं ह न्यात्सप्तभिः पंचभिर्भजेत् ॥ आयुस्तयोः स्यात्स्थानस्य प्रदे चेदशुभं सति ॥ १८ ॥ मुनिभक्तं वसुघ्नं स्यान्चैव चे- टीका | नवेषवः । रुद्रार्क वर्गणा मेषाद्विषयेष्वटवायवः | पंक्तिस्वरेषवः सूर्याद्वर्गणा प्रोच्यते बुधैः” इत्युक्तश्र्वांकेः पृथक पृथकरणं स्थानं वा गुब्जयेत् ततः राशिफलं ग्रहफलं च पृथक पिंडीकृत्य उभे अपि संयोज्य सकलं पिंडीभूतं सतभिर्हत्वा सप्तविंशतिभाजिताः लब्धं फलं अब्दादयः भवेयुः तदा तस्मिन्नन्दादिकाले देहनाशः पित्रोर्मरणं ज्ञेयम् अयं विधिः तस्मिन्करणे पाप बालाने सति स्मृतः अत्रोदाहरणम् चतुर्थभावादष्टमस्थो रविः पापः चके द्रष्टव्यः अस्य बलं ९१४१।१४ चतुर्थमावादष्टमभावबलं ८|१४|४१ अस्मात्पापचलमधिकं अतः चतुर्थमावादष्टमस्थलोत्तरकाणादपापग्रह संभूतपित्ररिष्टाब्दाद्यदाह- रणं यथा त्रिकोणैकाधिपत्यशोधनावशिष्टराशिकरणाका: सिंटे १, मकरे ३, अर्कक्रमाद्राशिवर्गणांकाः ९११४१/०१५ एमिः अमात्य गुणितांका: १९१४/१०/१५ एशेषां पिंडः ४० अथ पापग्रहाणां त्रिकोण- काधिपत्यशोधनावशिष्टाहरणका स्वे, शने: ३, सपरपबुधस्य ३, एषां महाणां वर्गणांकाः ५१५१५ एमिर्गुणिताः करणांकाः ५११५/१५ एतेषां भाषा कुंभे १ क १, को वो ग्रह अवां से गुणन करना पीछे दोनोंके यांग करके दोनोंका एक बोग करना. सात अंकसे गुणन करके सत्ताबीससे भाग लेगा तो लब्धांक वर्षादिक मातापिताके आयुष्यका मान जानना ए बिंदूसे मृत्युबल कया परंतु के पापग्रह हीवे तो पूर्व की बात जो कही है ओही रीति जानना और यलहान होने सो योमकू सातसे गुणन करके पांचसे भाग लेगा. वर्षादिक लब्धजी वो माला पिताका आयुष्य जानना, और रेषाप्रद पापग्रह बलवान् हांबे तो पूर्व पिंडकू आए गुमित करके छातसे भाग लेना. लम्प वर्षादिक दोनोंका आयुष्वप्रमाण जानना 4