पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकयात्रावर्णनाभ्याय: ५ छोषयेद्र ग्रह वर्जितम् ॥ ११ ॥ अहयुक्ते फले होने ग्रहा भावे फलाधिके ॥ अनेन सह चान्यस्मिञ्छोक्येब्रहवर्जिते ॥ १२ ॥ फलाधिके ग्रहैर्युक्ते चान्यस्मिन्सर्वमुत्सृजेत् ॥ उ- भयोग्रहसंयुक्ते न संशोध्यः कदाचन ॥ १३॥ उभयोग्रह- होनाभ्यां समत्वं सकलं त्यजेत् ॥ सग्रहाग्रहतुल्यत्वात्सर्वं संशोध्यममहात् ॥ १४॥ एकत्र नास्ति चेत्सर्वहानिरन्यत्र कीर्तिता ॥ कुलीरसिंहयो राश्योः टथक् क्षेत्रं पृथक् फलम् ॥ १५ ॥ ग्रहयोगेन हानिः स्यात् वर्गणाघ्नं पृथक् ततः ॥ टीका | 1 मावे तु आर्थिकशून्यत्वान्नात्रोदाहरणम् इति द्वादशतमः प्रकारः । अथ उ भयत्र सग्रहत्वे एकत्र रेपासहितत्वं एकत्र रेषाभावत्वं अत्रापि “एकत्र ना- स्ति चेत्सर्वहानिरन्यत्र कीर्तिता" इति त्रयोदशतमः प्रकार: 1 अथ च कर्क- सिंहयोः एकेशस्थानैकत्वात् यथास्थितिरिति शोधनामावः प्रागेव लिखितः इति एकाधिपत्यशोधनमकारः वृषादिसर्वराशिष ज्ञेयः एवमेव करणशोधन- प्रकारः अथ प्रकृतमेवं प्रकारेण सूर्यचंद्रचतुर्थभावपंचमभावेभ्यः अष्टमे वरपे त्रिकोणकाधियत्यशोधनेन रेषाः करणं च संपाद्याग्रिमसंस्कारः कर्तव्य इति ॥ ११ ॥ १२ ॥ १३ ॥ १४॥१५॥ अथ त्रिकोणकाधिपत्यशोधनमाठरेपासु क रणेषु च विशेषसंस्कारेण अब्दाद्यानयनं बलाबल्तारतम्बेन स्थानकरणादि- कं चाह वर्गणान्नमित्यादिएकोनविंशतिलोकपर्यंतम् । वर्गणा वर्गणया ह न्यते तथोक्तं वर्गणा तु प्रथमाध्यायावसाने "सुनिदिग्व सुवेदादिगिप्वन्ध्य- तु भाषा रेखा लिखना. वृश्रिक के नीचे शून्य लिखना. यह एकाधिपत्य शोधन भवा, इस तरहके चौदा उदाहरण टीका में दिखाये हैं. इसलिये यहां विस्तार के लिये लिखते नहीं ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥१५॥ अष एकाधिपत्यके ऊपरसे माता स्पष्ट मरणकाल बताते हैं. एकाधिपत्यके जो अंक मेपादिकमें आये हैं उ संवाद ध्रुवोकोसे गुणन करके अहा ग्रह बैठे हो तो का