पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरो सरमागे- टीका ।

G हितत्वं चेदुमपत्र शून्योदाहरणम् यथा मेषे विशेषाः III, वृश्चिके त्रिरेषाः !, मेषे कश्चिद्र महोऽस्ति वृश्चिके महाभावः अतः " एकत्र नास्ति चेत्सर्वहा निरन्यत्र कीर्तिता " इतिवचनात् मेषस्य सग्रहत्वेऽपि वृश्चिके रेषामाचादु- भयत्रापि हानिः इति तृतीयः प्रकारः । अथ उभयोस्संग्रह त्वेऽपि उभयत्र रेषा- भावे शून्य मेवेति नात्रोदाहरणम् इति चतुर्थः प्रकारः । अथ ग्रहरहित फलसा- म्योदाहरणम् यथा मेषे रेषाः II], वृश्चिके III, उभयत्रापि ग्रहाभावः अत्र उ- भयोमहीनाम्यां " समवं सकलं त्यजत्" इति उभयत्र समफलशोधनेन फलाभाव एव इति पंचमः प्रकारः । अथ ग्रहरहितोभयविषमरेपोदाहरणस् यथा मेषे रेषाः ॥ वृश्चिके रेषे ।। अत्रोभयत्रापि ग्रहरहितत्वं फलवैषम्ये च अतः “ क्षीणेन सह चान्यस्मिच्छोधयेद्रग्रहवर्जितम्” इति दीनमधिकास- श्रोग्य शेषमधिकस्थले स्थापितं मेषे रेषा | वृश्चिके इति षष्ठः प्रकारः अथ अग्रहं सरेषाकं सग्रहं रेषारहितं यथा मेषे रेषाः , अत्र महाभावः वृश्रिके रेषाभावः अत्रापि " एकत्र नास्ति चेत्सर्वहानिरन्यत्र कीर्तिता" इति उभ- यत्रापि सर्वहानिः मेषे• वृश्चिके इति सप्तमः प्रकारः । अथ उभयत्र महरा- हित्यं रेषाऽभावोऽपि चेदार्थिकमेव फलाभावत्वं नात्रोदाहरणप्रयोजनम् इत्यष्टमः प्रकारः । अथ रेषाधिक संग्रह न्यूनरेषाकाग्र हे च उदाहरणम् यथा मेखे रेषाः ॥ एतत्संग्रहे वृश्चिके रेषे । एतद्ग्रहं अत्र “फलाधिके ग्र हेर्युक्ते चान्यस्मिन्सर्वमुत्सृजेत्" इति फलाधिकं यथा पूर्व स्थितं बलहीन ग्रहसहित्याद्वेषाशून्यमेव मेषे रेषाः III, वृश्चिके रेषाः ॥ इति नवमः प्रका रः। अथ सग्रहाग्रहफल साम्योदाहरणम् यथा मेषे रेषाः सग्रई वृश्चिके रेषाः III. अग्रई अत्र “सग्रहाग्रहतुल्यत्वात्सर्वं संशोध्यममहात्" इति तुल्यफ- लत्वेपि सग्रहाग्रतयोमयत्रापि फलाभावः मेषे• वृश्चिके० इति दशमः प्रका रः । अथ सग्रहन्यूनरेषांकाग्रहाधिकरेषांकोदाहरणम यथा मेषे रेषाः III, ए. सत्सग्रई वृश्चिके रेषाः ।।। एतदग्रहं अत्र "ग्रहयुक्त फले हीने ग्रहामावे क लाधिके। अनेन सह चान्यस्मिञ्छोधये ग्रहवर्जिते" इति ग्रहवर्जिताधिकरे- पास समधन्यूनरेषाः संशोध्य शिष्टायग्रहस्थलस्थरेषां सग्रहस्थलमाचकर्ष में रेषा, वृश्चिक रेषाभावः इत्येकादशः प्रकारः । अथ समहामहद्रयरेषा-