पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सेकयानाध्यायः भवने शून्यं तन्त्रिकोणं न शोधयेत् ॥ १० ॥ समन्वं हेषु सर्व संशोधयेद्बुधः ॥ क्षीणेन सहचान्यस्मि- टीका । तु बोध्यम् ॥१०॥ अर्थकाधिपत्यशोधन प्रकारमाह क्षीणनेत्यादि सपादपंचदश- पर्यतम् । अत्रादौ त्रिकोणशोधनेन पूर्वोत्तरीत्या सर्व भावेषु रेखाः संशोध्य अशिष्टासु अयमेकाधिपत्यविचारः कर्तव्यः स यथा एकाधिपत्यशोवनं नाम राशियस्य मेषवृश्चिकरूपस्य ऋषतुलारूपस्य मिथुनकल्यारूपस्य धनु- मौनस्य मकरकुंभरूपस्य अन्योन्यरेषाभिः सग्रहत्वाग्रहत्वतया संस्कारः, क- कैसंयोस्तु चंद्रसूर्ययोः एक क्षेत्रत्वान्नैकाधिपत्यसंस्कारमासि: किंतु मोगा दिक्षेत्राणामेवेति तत्प्रकाराणां पदशः टीका तु विस्तरभयानलिखिता किंतु ●कल्पितोदाहरणैरेव स्पष्टीकियते । तत्रादौ सग्रहरेपासा म्यैकाविपत्यमसिद्ध- योदाहरणम् यथा मेषत्रिकोणे माप्ते रखाः ।।। वृश्चिके च रेषाः ।।। एतद्राशियं प्राप्तसमरेषं सग्रहं च अतः “ उभयोर्ब्रहसंयुक्ते न संशोध्यः कदाचन ” इि चचनेन शोधनाभावाद्यथास्थितिरेव मेषे रेषाः ॥ वृश्चिके रेषाः III. इत्येक मकारः । अथ सग्रहराशिद्धये रेषावैषम्योदाहरणम् यथा मेषेत्रा: 1h - चिके त्रिकोणशोधनमाप्तरेखे ॥ अथोभयत्र सग्रहत्वेपि रेखावैषम्यात् न्यूनरे खा अधिकारेखास संशोध्य शिष्टं मेषे वृश्चिके " ग्रहयोगेन हानि: स्यात् इति न्यूनेनाधिकस्य हानिः समहत्वान्न सर्वहानिरिति द्वितीयः प्रकारः । अथ उभयत्र सग्रहत्वेपि एकत्र त्रिकोणशोधनप्रातरषासहितत्वं एकत्र रेपार- भाषा । 4 एक जगमें शून्य होबे वो त्रिकोणका शोधनही करना ॥ १० ॥ तीन ठिकाने समान होवे तो सर्व ठिकाणे शून्य रखना इसका त्रिस्सार टीका में है ॥ १ ॥ अन्य एकाधिपत्यशोध कहते हैं. एक ग्रहकी दो राशि हैं वहां एक राशि रेरेका कम हैं दूसरी राशिमें रेखा जास्ती हैं और दोनों राशिमें ग्रह नहीं हैं तो अधिक रेखासंख्या राशिकी रेखामें कर्मका संस्थाकू न्यून करके शेष रखना कम जो हैं वहां शून्य रखना. उदाहरण मेषराशी नीचे रेखा तीन है, ि वो हैं और दोनों ब्रहरहित हैं. वो तीनमें से दो हीन किये सो मेषके नी