पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोसेसरभागे- ततः क्रमात् ।। त्रिकोणैकाधिपस्यास्य कुर्याच्छोधनकं बुधः ॥ ९ ॥ त्रिषु इयोर्वा यक्यूनमितरच समं भवेत् ॥ एक- टीका | मात् बुधः विद्वान् शोधनकं कुर्यात् । एतत्कूर्प शोधनं तृ||५|| त्रिकोणस्यैव संम- चति नत्वेकाधिपत्यस्येति बोध्यम् । शोधनप्रकारमाह त्रिषु इयो मथम- पंचमनवमेश त्रिषु चतुर्थपंचमयोः पंचमनवमयोः नवममयमयोर्वा द्धयोः मध्ये यत्स्थानं करणं या रेषाबंदुर्वेत्यर्थः न्यून अल्यं स्यात् तदितरस्थानयोः समं तुल्यं भवेत् । एतदुक्तं भवति त्रयाणां मध्ये एकस्मिन्स्थाने स्थानद्वया- पेक्षया या न्यूनसंख्याका रेषा बिंदुर्वा सा स्वस्मिञ्छोधिता सती नष्टा स्मात् एंवमेव अन्यस्थानयोः प्राप्तवास शोषिता चेत् स्वसंख्याया न्यूनीकुर्यात एवं समत्वं बोध्यम् नतु स्वयमेका वेत्सर्वत्र एकत्र स्थितिरिति । अथ च एकस्मिं त्रयाणां स्थानानां मध्ये एकस्मिन् भवने स्थले शून्यं चेन रेखामा- वश्चेत् तच्चिकोणं रेखाशोधन विषये न शोधयेत् न शोभ्येत्किं तु यथास्थित मे व स्थाप्यम् तस्य शोधनाभाव इति यावत् एवमेव करणविषये बोध्यम् अर्थ च सर्वगेहेषु त्रिष्वपि स्थानेष्वित्यर्थः समत्वं रेखासाम्यं चेहुव: विद्वान् सर्व स्थानत्रयरूपमपि संशोधयेत् वर्जयेत् तुल्यशोधनेन शेषाभावात् सबै शून्य- रूपमेवस्थापनीय मित्यर्थः । एवं त्रिकोणशोधनं बोध्यम् । अथोडाहरणम् । सूर्याष्टकवर्गविचारे मेषे रेषे २, सिंहे रेपा: ३, धनुषि रेषाः ४, अत्र न्यूनं मे स्थ रेषाद्वयम् तन्मेषसिंहधनुःस्थोषासु संशोव्य अवशिष्टं जातं मेषाध:, सिंहावः १, धनुद्ध २ एवं सर्वत्र बोध्यम् | एकन्यूनत्वोदाहरणम् । अथ त्रिकोणस्थैकमवने रेषाभावोदाहरणम् । मेषे रखा १, सिंहे रेषा ५, धनुषि रेखाभावः अत्र शोधनाभावात् यथास्थितमेव स्थाप्यं अथ त्रिकोणस्थानत्र- येपि समत्वीदाहरणं यथा मेषे रेखा: ४, सिंहे रेखा: ४, धनुषि रेखा ४. अथ सर्वसमत्वात् सर्वत्र रेखाभाव एव । एवं सर्वभादत्रिकोणेषु त्रिषकारेण शोधन भाषा । का विकोण शोधन करना और एकाधिपत्यका शोधन करना ॥ ९ ॥ त्रिकोणशो- वनमें तीन ठिकाने दीठिकानेसे जो कम हो उससे शोध और जो त्रिकोण में hum