पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकपाशवर्णनाभ्याय: ५ विभाजिताः॥६॥अब्दादयोऽशुभस्यापि दृष्ट्या संमुजयंत- तः|| षष्ट्या विभज्यादा द्याश्च तस्मात्यापे बलोत्तरोता मृतिर्भवेन्यूने तद्वलेनैव वर्धयेत् ॥ तदा मृत्युस्तयोर्मृत्यु- स्थाने पापग्रहे सति ॥८॥ तस्याशुभस्य विन्यस्य चाष्टवर्ग टीका । ते शुभस्य सहचारिणः पापस्य दृष्ट्या गुणयेत् ततः पटया विभज्य अब्दा- दयो ज्ञेयाः चपरं तदा सृतिर्ज्ञेया। अथ सहचारिपापलाल्पत्वे विशेषस- स्कारमाह । न्यूने सहचारिपापत्रले सति तू ये समयलप्राप्तादादयः तानू तहलेन सूर्यबलेन चंद्रबलेन वा वर्धयेत गुणयेत् तदा मृतिः तयोः पितृव मार्वा हतिया एवं सपाप सूर्यचंद्रसंभूतं तथैवानुवृत्तत्वाद सपापचतुर्थभा- वपंचमभावाभ्यामिति पितृमात्ररिष्टं वेदितव्यम् । एवं सपापग्रहावेभ्यः पि तृमात्ररिष्टमुक्त्वा सूर्यचंद्राभ्यां चतुर्थपंचम मावाभ्यां च अष्टभपापग्रह स् चकपितृमात्ररिष्टकालविचारमाह । तयोः सूर्यचंद्रयोश्चतुर्थपंचमभावयोश्च संबंधन अष्टमस्थाने पायग्रहे सति तु पितृमात्र रिष्ट विचरमुत्तर लो कैर्विशदय- ति ॥ ६ ॥ ७ ॥ ८ ॥ स्थानकरणतारतम्येन नवम लोकमारभ्य पंचदश- कृपयेतं तस्येत्यादिमिः तत्रादौ त्रिकोणशोधनमाह तस्पेति सार्धइयेन । त स्य पूर्वोक्तसूर्य चंद्रचतुर्थपंचम भावाष्टमस्थानवर्तिनः अशुभस्य पापस्य छा ष्टवर्ग विन्यस्य कमात् वक्ष्यमाणप्रकारण अब्दादयो बोध्याः । तत्मकारमे- वाह त्रिकोणेकाधिपत्यस्य त्रिकोणप्रथमपंचमनवमस्थानरूपं एकाधिपत्यं एकः अधिपतिः ययोस्ते एकाधिपतिनी तयोर्भावः एकाधिपत्यं मेषधिक वृषलादिरूपं तच तच्च समाहृत्य त्रिकोणकाधिपत्यं तस्य कृर्षात् नवमपंच- भाषा। वर्षांदिक फल लाना और ओ कभी पापग्रह अल्पवली हो तो सूर्यास चंद्रव लसे पूर्वोक्त वर्षादिककू गुणन करके ६० से भाग लेके वर्षादि लायके फल क इना. और अष्टम भाव में पापग्रह होवे तो उसके संबंधसे मातापिताका अftष्ट कहना ॥ ६ ॥ ७ ॥ ८ ॥ अब आगे स्पष्ट दिखाते हैं. सूर्य चंद्र चतुर्भाव भाव अष्टम भाव यहां सहवार्त जो पापग्रह है उनका अष्टवर्ग स्थापन करें उस