पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरमागे- स्वनामसदृशं फलम् ॥४॥ सूर्येण वेश्मस्थानेन पितुर्मुतिप- देवदेत् ।। चंद्रेणपंचमेनैव मातुर्मृतिपदं वदेता॥५॥ सूर्ये चंद्रे सपाषे च तयोध्य मरणं भवेत् ॥ तयोरंतरलिसाश्व शतडय- टीका। - दिमासानां सर्वेषामपि स्थानादिविचारेण शुभाशुभं स्वनामसदृशं भावना- मानुरूपं फलं वदेत् । एतदुक्तं भवति । मूर्ती रेखादिविचारेण देहसौंदर्योश्चत्व- पुष्टत्वादिविषये इष्टानिष्टं फलं वदेत् एवमेव सहजादिमावेषु बघ्यादिविषये इटानिष्टं रेखादिविणारेज वदेदिति ॥ ४ ॥ अथ पितृमात्ररिष्टविचारमाह सूर्येणेति । सूर्येण तथा वेश्मस्थानेन चतुर्थमाचेन च पितुः मृतिपदं मृत्यु- समयं वदेत्कथयेत् तथैव चंद्रेण तथा पंचमेन पंचमभावेन च मातृः कृति- पदं मृत्युस्थानं वदेदिति ॥ ५ ॥ ननु कया रीत्या सूर्यवेमचंद्रपंचमेः पि तृमातृमरणविचार इति चेत्तत्राह सूर्य इति त्रिभिः । सूर्ये चंद्रे व चकारात् वेश्मस्थाने पंचमस्थाने व सपाये पापसहिते सति क्रमात तयोः पिडर्माच भरणं मृत्युभवेत् । ननु कस्मिन्काले इति चेदब्दादीन् कथयति । तयोः सू र्यपापयो: चंद्रपाययोर्वा अंतरलिताः अंतरस्य राज्ञ्यादिरूपस्य लिवाः कलाः कृत्वा ताः शतङ्कयविभाजिताः द्विशतेर्भक्ताः अन्दादयः वर्षादिसमयो ज्ञेयः अरिपापे समबले एव अथ न्यूनातिरिक्तसहचारिपापग्रहतारतम्येन विशेष- संस्कार कथयन्नादो सहचारिपापबलाधिक्यसंस्कारमाह तस्मात् सूर्यात् चंद्राडा पापे चपेत्तरे सहचारिपापबलाधिक्ये सति ये अब्दादयः संत्रासा भाषा । दूसरे मात्रोंका अपने नामसरीखा फल जानना ॥ १॥ सूर्यसे और चौथे घरमें पिताका मरणयोग कहना ॥ ५ ॥ कौनसी रीति से मरणयोग कहना, सो कहते हैं. सूर्य चंद्र चतुर्थ पंचम साथ यह पापग्रहों से युक्त होने तो दोनोंका मरण कहना, परंतु कब होवे- गासां कहते हैं. सूर्यादिक और पापग्रह इनका यथाक्रम से अंतर करके उनकी कला करके दोसों से भाग लेना, वर्षादिक फल लाना, सो मरणकाल जानना ये समझल होये तब जानना न्यूनाधिक्य बल होवे तो उसका निर्णय कहते हैं. सूर्यसे चंद्रसे पापग्रह बवान् होने सो उस फलकू पापग्रहहीसे गुणन करना. पीछे साठले भाग के