पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोकपात्रानाध्याय ५ भः समे मातृपितृबंधूम्वदिष्यते ॥ १ ॥ स्ववेश्मवर्मक यलमैद्युम्नं पतिं वदेत् ॥ मृतित्र्ययारिभिस्तेषां व्यय हार्नि पृथग्वदेत् ॥ २ ॥ ये योगाः पूर्वभागे तु द्विग्रहाया नमा- दयः ॥ राजयोगादयः सर्वे यथान्यायं प्रयोजयेत् ॥ ३ ॥ भरणीय कुटुंबस्य द्वितीयेन शुभाशुभो। अन्येषां चैव भावानां टीका | झाल्या तदनुरूपं मातृपितृबंधून मातृपितृध्वादिविषयकमित्यर्थः तनद्राष विहितफलं वदिष्यते यद्धातोरात्मनेपदे छुरूपमार्षम् "प्रयोगद्रेण वा उ भयपदी" इति ॥ १ ॥ अथ भावफलानां बल्हानिपालननाशानाइ स्वेति । स्ववेश्मधर्मकर्मायलग्नेः षड्भावैः स्थानानुरूपं शुम्नं चलं “द्युम्नं विसे चले पिच" इतिमेदिनी । तत्तद्भावफलस्य बलातिशयमित्यर्थः । तथा यति रक्षक पालनमित्यर्थः । एवं ऋतिव्ययारिमिः त्रिभावैः स्थानानुरूपं तत्तद्भाचफलानां व्ययं नाशं हानि न्हासं न वदेत । अर्थादवशिष्टखिपंचसमे: साम्यं स्थान- तुल्यं भावफलं बोध्यमिति ॥ २ ॥ अथ पूर्वभागोकयोगानां व्यवस्थामाह यइति । पूर्वभागे तु पूर्वार्धे तु द्विग्रहाद्याः तथा नमादय इत्यायोमः ना मसादयः तथा राजयोगादयः ये अनेकप्रकारकाः योगाः मया कविता इ तिशेषः सर्वास्तान् यथान्यायं चलेष्टकष्टरश्मिभावस्थान करणादिवियारन्याय- मनतिक्रम्य यथा स्यात्तथा प्रयोजयेत्कथयेदित्यर्थः ।। ३ ।। अथ भावविचार- माइ भरणीयइति । तद्यथा द्वितीयेन द्वितीयमावेन कुटुंबस्य कुटुंजवता- मित्यर्थः भरणीये भतु योग्यं पोषणीयं तस्मिन्विषये शुभा स्थानकरणविचारेण इष्टानिष्टे वदेदितिशेषः । एवमेव अन्येषां मूर्तिसइजा- भाषा | जानना, समकू सम फल जानना ॥ १ ॥ दूसरा, चौथा, भयवां, दशवा, ग्यारहचा, लम, यह छः भाव अपने स्वभावसे उत्तम फल देनेवाले हैं. और आठवां बारहव यह भाव खर्च हानि करनेवाले हैं ॥ २ ॥ पूर्वभाग में जो नामसावि योग राजयोग कहें हैं, उनका इष्ट कष्ट रश्मि अष्टवर्ग बलाबल देखके फल कहना ॥ ३ ॥ दूसरे सबसे रेवाशून्यका न्यूनाधिक्यका बल देखके कुटुंबपोषणकामा