पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०२) बृहत्पाराशरहोरोत्तरभागे राशीनां च ग्रहाणां च स्वभावाः कथिता मया ॥ १६ ॥ ये चात्र योजनायाश्च देवज्ञेन सुबुद्धिना ॥ ४७ ॥ इति श्रीबृहत्पाराशरहोरायामुत्तरार्धे रश्मीष्टकष्टादिशासने च- तुर्थोऽध्यायः ॥ ४ ॥ मूलस्थानाधिके स्थाने स भावः शुभ इष्यते ॥ न्यूने शु- टीका । अतिकुशलपज्ञेन योजनीयाः कथनीया इत्यर्थः ॥ ४६॥ ४७ ॥ श्री भत्पराशरोक्तायां संहितायां परार्धके । टीकाचतोऽध्यायस्य रचितंतुष्टये ॥ इति श्रीमहत्पाराशरहोराशास्त्रे श्रीमद्दष्यन्वय वेदशाला० विद्याविद्यो तितदिङ्मंडलजटाशंकरसूनुना ज्योतिर्विदा श्रीधरेण विरचितायां सूबो- विनीटीकायां चतुर्थोऽध्यायः ॥ ४ ॥ 4 पंचमे ऋषिराहास्मिन्नष्याये ग्रहजं फलम् । तथा रेखावर्गणादिफलान्यपि सविस्तरम् ॥ १ ॥ अथ श्रीमत्पराशरमहर्षिर्मंगवानस्मिन पेमेऽध्यायें भार गतमहविचारेण रेखास्थानादिविचारेण शुभाशुभफलान्युपदिशति तत्राद रेखाविचारेण भावविचारः क्रियते मूलेति। यस्मिन्कस्मिंश्रिमावे मूलस्थाना- पिके मूलस्थानानि द्वादशभावानां प्रथमाध्याये उक्तानि ननु "स्वायुखि- रिष्फे पंच कामे सुखेर्णवा" इत्यादीनि तेभ्यः अधिके बहुले स्थाने रेखा- वां सति सप्तमी स भावः शुभः शुभफलक इष्यते पूर्वेरित्यव्याहारः अथ च न्यूने उक्तमूलस्थानतोऽल्पे स्थाने सति स भावः अशुभः तथा समे उक्तप- रिमिते स्थाने सति स भाषः सम इति शेषः एवं मादानां शुभाशुभमत्वं भाषा । धर्मका विशेष प्रतिपादन करे ॥ ४६॥ यह संहितोत्तरभागमें राशिका और अहोका स्वभाव मैने कच्या सो जहाँ जैसा चाहिये वैसा कहना ॥ ४७ ॥ ॥ इति श्रीकृष पाराशरहोराशास्त्रे श्रीमद्दध्यङ्ङन्वय वेदशास्त्राचनत्र • विद्यावि० दिळूमंडळजटा- शंकरसूनृज्योतिर्विच्छ्रीवरेण विरचितायां भाषाटीकायां चतुर्थोऽध्यायः ॥ ४ ॥ Pa अब इस अध्याय में अष्टकवर्गका फल कहते हैं. जिस ग्रहकी जो मायमेरोला है उससे रेखा जादा होने तो शुभ फल जानना, कम होतो अशुभ