पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मिफलवर्णनाभ्यायः ४ विज्ञाय योजयेडर्जयेदुधः ॥ स्थानवीर्याधिके देशे मुख्वः स्यादनुपातलः ॥ ४४ ॥ दिग्बले विजयश्वेष्टा बांयें तु प्रभुता भवेत् ॥ कालवीर्याधिके कार्ये सदोत्साही तथा- यने ॥ ४५ ॥ स्ववंशोत्कर्षता स्वोच्चे नैसर्गे जातिनिर्णयः ॥ टीका | नेत्यादिलोकद्वयेन। अत्र अनुपाततः सप्तबलमध्ये अधिकावशिष्टस्य स्थाना- दिकस्य पृथक् सप्तविधं फलं विशयति । तदित्यं स्थानबलं दिग्जलानेटावला- कालवलादयनचला दुबला नेसर्गिकवलाच अनुपाततः पृथक् संस्कृल्य सर्वे- म्योज्यधिके स्थानबले देशे सुरूयः स्यादिति स्थानवाधिक्यफलम् । एवं स्थानचेष्टादिग्बलैक्यं माग्वदनुपाततः पृथक् संस्कृत्य सर्वेम्योप्यधिकतबाद- शिष्टे दिग्वले सतिं विजयः फलं ज्ञेयं एवमेव सर्वबलेभ्योऽनुपाततः चेत्राची चेष्टास्यबले सति प्रभुता प्रभुत्वं भवेद् एवं प्रयुक्तरीत्या कालवीर्वाधिक सर्व- बलेग्यः कालबले अधिके सति कार्ये कर्तव्यकर्मणि सदा सर्वदा उत्साही भवेत् तथा पूर्वोक्तमेव फलं अयने अयनवलेऽपि ज्ञेयं न मिक्षं अथ स्खोचे उ बबलेऽधि सति स्ववंशोत्कर्षता निजकुलोन्नतता ज्ञेया तथा नैसर्गे निसर्ग- चलाधिक्ये जाति निर्णयः स्वजातिविशेषत्वनियो योष्य इति ॥४४॥४५॥ एवं बलाधिक्यफलमुक्त्वा कथयित्वा इत्युपसंहारेणाष्याय समापयति राशी- नामित्यर्धकद्धयेन । गया संहिताकारेण अत्र संहितायां ये के चन राशीनों मेषादीनां ग्रहाणां रव्यादीनां च स्वभावाः स्वानां भावाः याथातथ्येन वर्त मानत्वमित्यर्थः कथिता वर्णिताः ते देवब्रेन ज्योतिर्विदा सुत्रुद्धिना भाषा । अय- , चश्मका फल कहते हैं. स्थानबल १ दिग्बल २, चेष्टाबल ३. काल ४ नवल ५, उबबल ६, नैसर्गिकबल ७, यह सातोंका फल कहते हैं. चल अधिक होने तो देशमें मुख्य होवे, दिग्बल अधिक होत्रे तो विजयी होने. चेटायल अधिक होने तो प्रभुताई भोगे, काळबल अधिक हो तो सर्वकार्य में कुशल होवे, अयनबल अधिक होने तो सर्वकाल आनंदमें रहे ॥ ४४ ॥ ४५ ॥ उगल अभि क होघे तो अपने वश में मुख्यत्व पावे, नैसर्गदल अधिक हो सो अनाज ५८