पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१००) बृहत्पाराशरहोरोत्तरभागे- तत्फलं विदुः ॥ नामसादिषु योगेषु राजयोगे स्थितं तु तत् ॥ ४२ ॥ योगकर्तारमारभ्य बलिनं च विनिर्णयेत् ॥ पूर्वे भागे समुद्दिष्टभाग्यकर्मफलानि तु ॥४३॥ अनु पातेन टीका | जिवनैरषि” इत्यादिग्रहयोगादिना उत्तराजयोगस्य वैफल्यप्रसंगः स्यादिति सेन किंतु उभयमपि कारणतया ज्ञेयमित्याह योगेति। योगरश्मिसमायोगे सति योगाः स्थानकारकादिग्रहसमुद्भवा योगा: अटचत्वारिंशद्वादिसंख्या कराजयोगसूचकरश्मयश्च योगरश्मयः तेषां समायोगे संग्राम सत्यां तदानी- मेव तत्फल उत्तरश्मिराजयोगफलं विदुः बुबुधुः कथयामासुरित्यर्थ: आचा- यो इति शेषः अर्थात न केवलं उक्तमयोगः न चापि केवलमुक्तरश्मि मिरेष किंतु राजयोगकारक ग्रहयोगर श्मिसमागमेनेंद राजयोगफलं ज्ञेय मिति भावः । अथ नामसादियोगेषु अनेकग्रहोपलब्ध आरंभादिक्रमेण योगकर्तुन्विथि- नोति नामसादिष्विति लोकार्यकाभ्याम् । नामसादिषु नामसः आदिर्यषां- ते आश्रयादयः रज्वादयश्च तेषु राजयोगे च यत्स्थितं उक्तफलं तत्तु योगका स्कानेक ग्रहेषु वलिनमचिकबलवंत ग्रहं योगे नाभसादी राजयोगे च कर्तारं मुख्य कारकं विज्ञाय तं पूर्णा पूर्णहीनाहीन रश्मिवंत विचार्य तादृशतारतम्येन फलं विनिर्णये निश्चिनुयात् ॥ ४२ ॥ अथ पूर्वभागोक्तभाग्यादिफलानां व्य वस्थामाह पूर्वत्यादिना अन्वित्यादिना च पूर्वभागेसमुद्दिष्टभाग्यकर्मफ लानि सम्यगुद्दिष्टानि कथितानि यानि भाग्यफलानि कर्मफलानि च तानि तु अनुपातेन शुभानि विज्ञाय योजयेत् मेलयेत अनुपातेन अशुमानि वि ज्ञाय वर्जयेत घटयेत् अर्थात् एतत्संस्कारनिर्णीतं सिद्धं फलमिति विजानी- यादित्यभिप्रायः ॥ ४३ ॥ अथैवमेव अनुपाततः षड्चलव्यवस्थानमा स्था भाषा । दायक होगा. तब उक्त फल यथार्थ होवेगा. और नामसादिक जो योग हैं उसीगंभी रश्मियोगका फल मिलानसे यथार्थ मिलेगा। ॥ ४२ ॥ पहिले भागमें जो भाग्यभाव कर्ममात्रका फल कया है उसका शुभाशुभ यहांके रश्मि अनुपातसे शुभाशुभ फलकू जोडना घटाना ॥ ४३ ॥ अब सप्त बलमे जो अधिक बल होवे उससे उ