पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रमिकवर्णनाध्यानः ४ 1 ख्याः स्युः स्पष्टा इत्याह पद्मभूः ॥ ४० ॥ शूद्रादयः कठो राजधर्मिणो म्लेच्छधर्मिणः ॥ विप्राश्वेच्छ्रीघनैका यज्ञ- कर्मक्रियारताः ॥ ४१ ॥ योगरश्मिसमायांगे तदानीं टीका | प्रमृतिपोष्याः तेषां स्पष्टाः स्फुटाः संख्याः स्युरिति एवं प्रकारकमरा- विज्ञानं पद्मभूउक्तवानिति ॥ ४० ॥ एवमुक्तराजयोगाः कल्यै शुद्रादीनामेवेत्याह शुद्रादय इति । कलने कलियुगे श्रद्धादयो दीनजा- तीमाः म्लेच्छघर्मिणः म्लेछानां धर्मोस्त्येषामिति ते यवनाश्व राजधर्मिणः सम्यकर्तारः स्युः न ब्राह्मणादयः अर्थात् रश्म्युक्तराजयोगः शुद्रादीनां से छानां व ज्ञातव्य इति भावः । ननु अष्टचत्वारिंशत्प्रभृति संख्या करश्मिसमा गये बाह्मणादीनां फलाभाव एवेत्याशंकायामाह। राजधर्मे सूचकसंख्याक रश्मिवंतो विमावेच्छ्रीधनैर्युक्ताः श्रीमंतः धनवंतश्च स्युः अपि च राजयोग- घटकरश्मियोगात् यज्ञकर्मकियारताः स्युः तेन कि राज्यशापककियाचरणेन उत्तरजन्मनि स्वर्गराज्यभोक्तारः स्युरिति ध्वनितार्थः । “ज्योतिष्टोमेन स्वर्ग- कामोयजेत" इतिश्रुतिप्रामाण्यात्स्वर्गराज्यप्राप्तिकामस्य यस्य साधन निबंध नत्वादितिदिक । ननु क्षत्रिययेश्ययोः राजयोगः स्यान्नवेति सेन्महर्षिणरत फलानुक्त्या शुकभागवतोक्त्या च तज्जातिद्वयस्य कलौ राज्यसत्तानिर्वाह- कत्वाभाव एव सूचित इति मंतव्यम् ॥ ४१ ॥ ननु रश्मिभिरेव राज्यफलाय- गमे “भाग्येशात्कारके लमे पंचमे सप्तमेपि वा। राजयोगमदातारों गजवा- भाषा । साठसे भाग लेना जो लब्ध आने को संख्या नर, अश्व, गज, गाँ आदि पोथ्य वर्गकी जानना इतने जॉबोका पालन करेगा, ऐसा जानना, ऐसा ब्रह्माजने क ह्या है ॥ ४० ॥ वे जो पूर्व राजयोग कहें है वे कलियुगमें शूद्रार्दिक स्टेन्छ पॉर्मे- योंके जानना और जो यह राजयोग और उत्तम रश्मियोग होतो यज्ञयागकर्मनिष्ठ होयके उस पुण्यप्रतापले स्वर्गराज्य भोगे ऐसा जान पूर्व जो राजयोग कहे हैं और रोगका फल का है, परंतु केवल राजबोन से राज्यफल प्राप्ति नहीं होनेकी किंतु राजयोग होसके बाद मियो राम्वरू