पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्यारासरहोरोत्तरमागे- त्रियोऽथ वा ॥ भूद्वित्र्यन्त्रीषु षट्सप्तभूभृज्जन पदाधिपाः ॥ ३८ ॥ पंचाशद्रश्मिसंयोगे सम्राट् स्यादनुपाततः ॥ अ- त ऊर्ध्वं तु देवेन्द्रतुल्याः स्युरिति पद्मभूः ॥ ३९ ॥ उच्चचे- ष्टोत्थ्योगार्धगुणिताः षष्टिभाजिताः ॥ नरादीनां तु सं- टीका । रिंशत् ४५. पट्चत्वारिंशत् ४६, सप्तचत्वारिंशत् ४७, रश्मिषु कमात् भ्य ३ च्छी ४ षु ५ षट् ६ सप्त ७ भूमुज्जनपदानामाधिपत्यं ज्ञेयमिति ॥ ३८ ॥ अथ सप्तचत्वारिंशद्रइम्यूर्व सार्वभौमपदाप्तिमाह पंचाशदित्यर्थेन । पंचाश- संख्याकरश्मिषु सम्राट् सम्यक् राजतेस तथा सार्वभौम इत्यर्थ: स्यात् ननु मध्यावशिष्टरश्मिद्वयस्य का गतिस्तत्राह| अनुपाततः ५० रश्मिषु पूर्ण साम्राज्यं चेत् एकोनेषु ४९ ड्यूनेषु ४८ कियत्साम्राज्य मिति त्रैराशिकेन तद्वैगुण्यं ज्ञेयमिति विवेकः । अथ पंचाशदूर्ध्वं साक्षादिंद्र तुल्य त्वमेवाह अत इति । अत ऊर्ध्वं पंचाशद्रश्यूयं रश्मिसमागमे तु देवेंद्रतुल्या भुवि साक्षा- दिंद्रतुल्या एव ते नराः स्युरिति पद्मभूर्ब्रह्मा आहेति शेषः ॥ ३९ ॥ अय नरादिपोष्यसंख्यामाह उच्चेति । उच्चचेष्टोत्ययोगार्धगुणिताः रश्मय इत्यनु- वृत्तं उच्च उजवलं चेशचेशबलं च उच्चचे ताभ्यां उत्थः संभूतः यो योगः मिश्रणं तस्य यदर्ष द्विभागोपलब्धिः तेन गुणिताः कृतगुणाकारा ये प्रकरणमाता रश्मयः ते षष्टिभाजिताः षष्टिमिः भक्ताः कार्याः एवं कृते ये लब्धांका ते एव नरादीनां भरा मनुष्याः आयो येषां ते अवग जगो भाषा | देशांका राज्य करे. पैंतालीस रश्मियोग होवे तो पांच देशोंका राज्य करें. ऊँयाली- स रश्मिका योग होवे तो छः देशोंका राज्य करे, सैतालीस रश्मिका योग होवे तो सात देशोंका राज्य करे ॥ ३८ ॥ पचास रश्मिका योग होवे तो सार्वभौम र होबे. अहतालीस रश्मिका और ओगनघचास रश्मिका फल चोही जानना पचासके ऊपर रश्मिका योग होते तो इंद्रके तुम्य होवे, ऐसा ब्रह्माजीने कहा है ॥३९॥ष समें विशेष फल कहते हैं. उश्चरदिम चेष्टारक्मिका योग करके उसका अर्थ करना पीछे यो अर्थ जो अंक है उससे पूर्व योगकू गुणना गोमूत्रिकान्यायसे पीछे