पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रमिलवर्णनाध्यायः ४ सहस्रावधि पोषकः ॥ ३६॥ अत ऊर्ध्वं तु देशानां संख्याः स्यु: पंचविंशतिः ॥ षड्विंशतिश्च भानि स्युस्त्रिंशत पट- त्रिंशदेव च ॥ ३७॥ अत ऊर्ध्वं नृपाः क्षात्रधर्मिणः क्ष- टीका | राजाधिकारकमेणेति यावत्कमात् त्रयविंशचतुर्खिशत्वंचीत्रशस्मिक फलं ज्ञेयमिति।। ३.६॥ अथ पंचत्रिशद्रश्मिभ्यः परती देशाधिपत्यं कथयति अतऊर्ध्व- मिति । अत ऊर्ध्वं पत्रिंशदेशादारभ्य क्रमादेशानामाधिपत्ये संख्यावस्था- रिशद्रागिपर्यंत पंचविंशत्यादयः स्युः एतदुक्तं भवति षट्त्रिंशद्र मिष पंच- विंशतिः २५, सप्तत्रिंशद्रमिषु षड् विंशतिः २६, अत्रिंशद्रम मानि २७, एकोनचत्वारिंशद्रश्मिपु त्रिंशत् ३०, चत्वारिंशद्रश्मिषु पत्रिंशत् ३६, एवं दे शानाम | धिपत्यं ज्ञेयमिति ॥३७॥ अथ रश्मीनां राजफलमाह अन इति । अत ऊर्ध्वं चत्वारिंशद्रइम्यूर्ध्वं क्षत्रियः जात्येकवचनं क्षत्रियजातीयाः नृपाः राजा- नो भवेयुः । अथ च अन्यजातीयावारिंशदधिकरश्मि शामि ३, पणः क्षत्रधर्मवंतः संत नृपाः स्युः । तत्र क्रममाह एकचत्वारिंशद्रश्मिमारम्भ सप्तचत्वारिंशद्रश्मिपर्यंत क्रमात् भू १. डि. २, ४९.६ सप्त. ७. संख्यानां भूभृतां राज्ञां ये जनपदाः देशाः तेषामधिपाः स्वामि- नो भवेयुः । एतदुक्तं भवति । एकचत्वारिंशद्रविमषु सत्सु भूपसंख्याकभू- भुवनपदानां अधिपः स्यात् तथा द्विचत्वारिंशद्रश्मिषु द्वि २ संख्याकनृप- देशपालकाः एवं कमेण त्रिचत्वारिंश ४३ चतुश्वत्वारिंशत् ४४. पंचचत्वा- भाषा । पोषण करेगा || ३६ ॥ छत्रीस रविका यांग होवे तो पचीसगात्रा अधिपति होवे, सैंतीस रश्मिका योग होवे तो छबीस गांवोंका अधिपति होवे, अडतीस रश्मिका योग होवे तो सत्ताबीस गांधोका अधिपति होगे, ओगनचालीस रक्मिका योग होबे तो तीस गांवोंका अधिपति होने, चालीस राशिका योग हो तो छत्तीस गांवोंका अधिपति होवे ॥ ३७ || एकेचालीस रश्मिका यांग होवे तो एक देशका राज्य करे, वैयास्टीस रश्मिका योग होवे तो दो देशोंका राज्य करे. तिथलॉस रेडिम का योग होवे तो तीन देशोंका राज्य क. माळांसरश्मियोगा