पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराशरहोरो तरभागे- देव च ॥ ३४ ॥ पंचाशञ्चैव षष्टिश्च शतं चैव सुतादयः ॥ आरभ्य विश्वसंख्यायाः क्रमात्स्वजनपोषकः ॥ ३५ ॥ अत ऊर्ध्वं नृपे श्रांतं आपंचत्रिंशतः क्रमात् ॥ शतपंचकमारभ्य टीका । + श्मिषु धृतिः अष्टादश ४० रश्मिषु धृतिः अष्टादशैव, ४१ रमिषु नखः विं शतिः ४२ रश्मिपु मुर्छाः एकविंशतिः, ४३ रश्मिषु जिनाः चतुर्विंशतिः ४४ रश्मि तत्वं पंचविंशतिः, ४५ मिषु त्रिंशत् संततिः, ४६ रश्मि द्वात्रिंशद, ४७ रश्मिषु पंचाशत, ४८ रमिषु षष्टिः ४९ रश्मिषु शतं सुतादयः अग्रे अनुक्तत्वात शत संख्यातोऽधिका संख्याता ज्ञेयेत्याशयः ॥ ३४ ॥ अथैश्वर्य- विचारो रश्मिषु कथ्यते आरभ्येत्यर्धेन तंत्र माक्सर्वसामान्य विचारे त्रयोद- शरश्मिपर्यंतमशुभमेव फलमुक्तम् । तावद्रश्मिपर्यंत दारिदुःखाशुभफल- त्वादेश्वर्याभाव एव । ततः विश्वसंस्थायाः पुरतः चतुर्दशरश्मिमारम्य सामा न्यफलनिर्णत द्वात्रिंशद्रश्मिसंख्यापर्यंत क्रमाद्रइम्यं कसंख्यापरिमितस्वजन- पोषकाः जना ज्ञेयाः ॥ ३५ ॥ अथ द्वात्रिंशद्रपूर्ण प्राग्वइश्मिसंख्यां संत्य- ज्य बहुपोषकत्वं कथयति अत ऊर्ध्वमिति । अत उर्ध्व द्वात्रिंशदरम्पूर्ण आ पंचत्रिंशतः पंचत्रिंशद्रश्मिपर्यंत शतपंचकं पंचशतान्यारम्य सहस्रावधि सहस्रं अवधिर्यरिमन्कमेणि तत्तथा पोषकाः सहस्रपर्यंत पालका इत्यर्थः । कथा री- त्या पोषकास्तरसाधनं कथयति नृपे राज्ञि राजकर्मणीत्यर्थः श्रतः जातश्रमः भाषा । ●नालीम रश्मि से अटास संतान होवे, एकचालीस रश्मि होते तो बीस संतान होवे, बियोलीस रश्मि होने तो एक ईस संतान हांचे, तियालीस रश्मि होने तो चोवीस. संतान होबे, चौवॉलीस रमि होवे तो पचीस संतान होवे, ४५ रश्मि होबे तो ३० संतान होवे ४६ रश्मि होवे तो ३२ संतान होंब ४७ रश्मि होवे तो ५० संतान होवे, १८ रश्मि होबे तो साठ संतान होवे, ओगनपचास राईम होबे तो मी संतान होंने आगे कह्या नहीं है वास्ते इसमें अधिक रश्मि हो तो ५०० से अधिक संतान बृद्धि जानना ॥ ३४ ॥ ३५ || अब रश्मिके मानसे बहुपयोग कहते हैं ३२ रश्मिका योमसे ४५ पर्यंत ५०० सौसे १००० पर्यंत मनुष्यका