पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मिनाया ४ राजप्रियच डच जन बहुभिर्वृतः ॥ ३२ ॥ एकशे च सचियो द्वात्रिंशे वाहिनीपतिः ॥ पूर्वभागे समुष्टिक लानि परतो विदुः ॥ ३३ ॥ पंक्तिः सूर्योतयष्टि- तिश्च विंशतिः ॥ नखा मूर्च्छा जिनास्तत्वं त्रिंशद्वात्रिंश टीका | नृपप्रीतिपात्रः चंडः उग्रस्वभावः चपरं बहुभिः असंख्यातेर्जनेर्वेष्टितः ॥३२॥ एकत्रिंशे च रश्मौ सचिव मंत्री प्रधान इत्यर्थः । द्वात्रिंशत्परिमितें रो बाहिनीपतिः सेनारक्षकः अतः परतः जयस्त्रिंशद्रश्मिभूतिफलानि पूर्वा समुद्दिष्फलानि विदुः ज्योतिषिका इतिशेषः । एवं एकरश्मिमारम्य याबद षट्चाशद्रविमसमागमे सामान्यतः शुभाशुमफलानि कथितानि ज्ञेयानि विशेषतस्तु अग्रे वक्ष्यतीति ॥ ३३ ॥ अथारंभतो यावद्राश्मसमापनं संतति- विचारमाह पंक्तिरित्यादिसाधं लोकेन । पंक्तिः दश “द्वात्रिंशे वाहिनीपतिः” इति द्वात्रिंशद्रश्मिपर्यंत प्राक्सामान्यफलान्युक्तानि तावत्संख्यारश्मिपर्यंत नवसंख्याक संततिर्ध्वन्यते, साच एकरश्मितो द्वात्रिंशद्रश्मिपर्धेतं अनुपाततो ज्ञेया । द्वात्रिंशद्रमिष नवसंततिश्चेत्तन्यूनामुकरश्मिषु कियती संततिरिति- ततः परं क्रममासद्वात्रिंशद्रदमीनामये मागे त्रयस्त्रिंशदमिषु सत्सु पंक्ति: द- शसंख्या: सुतादयः चतुविशदरिम सूर्याः दश संततिः, पंचत्रिंशदर्शिम- षु तिथयः पंचदश संततिः, षट्त्रिंशद्रश्मिषु नृपाः षोडश, एवं ३७ रश्मिषु भूयः पुनः नाम प्रायुक्ताः नृपा एव, ३८ रश्मि अत्यष्टिः समदश. ३९२- भाषा । तापी और बहुत लोक उसके संग रहाकरे ॥ ३२ ॥ एकअसि रश्मिका योग होवे तो प्रधान पदवीकू पायें, बतास रश्मि होये तो सेनापति होने वहांसे आगे जो रदिमका फल हैं सो पूर्वभागमें कहा है |॥ ३२ ॥ अन्य रश्मि कमसे संतानविचार कहते हैं. तेहेतीस रहिमका योग होते तो दश पुत्र हो, जोतीस रश्मियोग होवे तो वास संतान होवे पैतीस रश्मिसे पंधरा संतान होवे, दैनीस रचिमसे सोलह संतान होवे, सैंतीस रश्मिसे सोलह संतान होनें अ उतीस रश्मिसे ससस संतान होगे, ओगलीस मिसे-अठारा संतान