पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्वाराशरदोतरमाणे कीर्तिमंतब्य पूर्णाश्च स्वजनेन च षोडश ॥ २९ ॥ एकविं शतिविख्यातः पंचाशजनपोषकः ॥ दानशीलः कृपायुक्तो द्वाविंशे लोभसंयुतः ॥ ३० ॥ बनवानल्परिपुश्व प्रभुः स्व- ल्पगुणो भवेत् ॥ त्रयोविंशे तु मुख्यश्च विद्याहीनो नी सुखी ॥ ३१ ॥ आत्रिंशत्परतः श्रीमान्सर्वसत्वस मन्वितः॥ टीका | म्य बिंशतिरश्मिपर्यंतं फलानि कथयति आविंशतेरिति । पोडशाश्मे: सकाशात् आविंशतेः विंशतिरश्मिपर्यंत जनाः कुलेशाना: कुलपाल- का बहुभृत्याः प्रचुरसेवकाः कुटुंबिनः कुटुंबवंतः कीर्तिमंतश्र स्व- जने पूर्णाश्च भवेयुरिति ॥ २९ ॥ एकेत्यादिनयत्रंशत्पर्यंत फलान्याह । ए- कविंशति विख्यातः एकविंशतिसंख्याप्रसिद्धो रश्मिश्चेव नरः पंचाशचन- पोषकः शतार्धनरपालकः च परं दानशीलः वितरणस्वभावः कृषायुक्तो द यालुः स्यात् । अथ द्वाविंशे रश्मौ लोभसंयुतः अतिलब्धः ॥ ३०॥ धन- वान् संपन्नः अल्परिपुः अल्पशत्रुः प्रभुः स्वामी स्वल्पगुणो भवेदिति । म ध्यमे शुभाशुममिश्रफलमुक्तम् त्रयोविंशे रश्मों तु मुख्यः जातिश्रेष्टः विद्या- विहीनः सामान्यविद्यावान् धनी द्रव्यवान् सुखी सौख्यसंपन्नश्च भवेत्॥३१॥ अथ चतुर्विंशतिरश्मिमारभ्य परतः अग्रे आत्रिंशत् त्रिंशत् त्रिंशद्रश्मिपर्यंत श्रीमान् लक्ष्मीवान् सर्वसत्वसमन्वितः अश्रगोगजा दिशाणियुक्तः राजमियः भाषा । लेके वीसतक रश्मियोग हो तो कुलकू पालन करनेवाले बहुत सेवक बहुत कुटुंब जिनका और कीर्तिमान अपने संबंधि लोकोंस पूर्ण होवेगे ||२९|| एकस रश्मिका मांग होवे तो पचास मनुष्यका पालन करेगा, दानशील दयावंत होवेगा, और बावीस रश्मिका योग होवे तो लोभी होवेगा. और घनवान्, शत्रुद्दीन, समर्थ, ज ल्पगुणी होवेगा ॥ ३० ॥ तेवीस रश्मिका याम होवे तो विषाहीन हो जायेगा सब ठिकाने माथान्यताकू पाद धनवान्, सुखी होवे ॥ ३१ ॥ चोवीसको के सीसपर्यंत रश्मिका योग होके तो लक्ष्मीवान् सर्वबलयुक्त होषे राजप्रिय प्र