पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविनाध्यायः ४ तुई- भ्रति कृच्छ्रेण निजं स्वल्पं च कुटुंबमेव तदा ॥ २५ ॥ द्वादशे निर्धना मूर्खा धूर्ताः सत्वविनाशकाः ॥ त्रयोदशे स चोराः स्युर्निर्धनाः कुलपांसनाः ॥ २६ ॥ शे धर्मे रतो मर्षी धनार्जकः ॥ कुटुंबभरणे सक्तः कुल्यो- ग्यक्रियो भवेत् ॥ २७ ॥ रश्मिभिः पंचदशभिरेवं गुणयु- तोऽपि सन् ॥ स्ववंशमुख्यो धनवानित्याह भगवान्मुनिः ॥ २८ ॥ आविंशतेः कुलेशाना बहुभृत्याः कुटुंबिनः ॥ टीका | भ्रति पाल्यंतीति ।। २५ ॥ अथ द्वादशपरिमिते रश्मो जाताः निर्वना दूर- द्राः मूर्खा बुद्धिहीनाः धूर्ता: परवंचकाः सत्वविनाशकाः सतो मावः सत्त्व उत्तमन्यं तस्य नाशकाः गुणात्तमत्वत्यागशीला इत्यर्थः । अथ त्रयोदश मिते रश्मौ जनाः चोराः तस्कराः निर्धनाः स्पष्टं कुलपसिना: कुलायमा स्युरिति ॥ २६ ॥ अथ विद्वानित्यादित्रयस्त्रिंशच्छो कावधि शुभत्वं कथयति तत्र विद्वानिति । रश्मिभिरिति च । चतुर्दशपरिमिते रश्मौ विद्वाञ्जता धर्मे पुण्यकर्मणि रतः तथा म मर्षः सहनशक्तिः तद्वान् धनार्जकः धनसंपाद- कः कुटुंभरणे सक्तः कुटुंबपालनपरः कुरुयोग्यक्रिय: स्ववंशोचिताचरण- शीलभ भवेत् ॥ २७ ॥ अथ पंचदशपरिमितेरश्मिभिस्तु एवं गुणतो- अपि सन् पूर्वोकफलसंपन्नोऽपि सन् स्वर्वशमुख्यः स्वकुलश्रेष्ट धन- बांश्चेति भगवान्पराशरमुनिराहेत्यन्वयः ॥ २८ ॥ अथ षोडशरशिपयार भाषा | गा ॥ २५ ॥ बारह रक्ष्मिका योग होवे तो मनुष्य निर्धन सूखे धुर्त सत्वहीन हो वेगा. तेरह रश्मिका योग होवे तो चोर निर्धन कुलपांसक होये ॥ २६ ॥ चौदह दिमका योग होने तो वो मनुष्य धर्मी कोरतर, नर- नेमें तत्पर रहे, कुटुंबपालन करे, कुलयोग्य फर्म करे ||२७|| पंद्रहरमा योग होवे तो सताईसवें स्लीकका फल जो है वो फलसहित होयके और अपने बमें मुख्य होवंगा, धनी होवेगा, ऐसा पराशरमुनि कहते हैं || २८ || सोलहरी ५५