पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- पि जाताः कुलोत्तमे ॥ २३ ॥ परतो दशकं याक्केवलं ज ठराय वै ॥ निःस्वाः कदाचिहासाश्य भारवाहा: कदाचन || स्त्रीपुत्रग्रहही नाश्य वंशायोग्यक्रियारताः ॥ २४ ॥ एका- दशेऽल्पपुत्राः स्वल्पधनाः स्त्रीविमानिता मनुजाः ॥ बि- टीका । जथ इष्टदलचक्रमाह अथ कष्टचत्वरश्मिचक्रम् [मृ.!चं.. मं. बु. ग. शु. बा. स. नं. मं... 201³ 1/2439 815 Sie sa ४१.३८,१६३३४६ १९४९३७५ ५२४९/१०/३५३७४:४७ १२१८१३१४७५४४२७१०१२३४४७४४६ दिषविंशतिलोकपर्यंत मशुमफलं विवृणोति । एवं मायुक्तरीत्या संस्कृत- रश्मयः एकादि एकमारभ्य यावत्पंच कपंचांकपर्यंतं प्राप्ताश्चेत्तद्रश्मियंतो नराः दरिद्रः रैकाः अपि च भृशदुःखिताः अतिव्यथिताः संतः कुलोत्तमे सत्कुले- पि जाता उत्पन्नाः नीवानां हीनानो दासतां दासस्य मावस्तां नीचभृत्य- त्वमित्यर्थः याताः यास्यतीत्यर्थः किं पुनर्नीचजातीया नीचसेवकाः स्युरिति बक्तव्यमा २३॥ ततः परतो यावदशकं पंचप्रभृति दशपर्यंत प्राप्ताश्चेत तेषां जन्म जठराय वै केवलमुदरभरणार्थमेव ज्ञेयं तदेवविशदयति ते निःस्वाः दरिद्राः अतः कदाचिद्वासाः कदाचिदरपोपणार्थी भारवाहका भार वहति घरतीति तथाभूताः स्त्रीपुत्रगृहहीनाः भार्यासुत वेश्मरहिताः च परं वंशायोग्यक्रियार- ताः स्ववंशानुचितकर्मसक्ताश्च भवेयुरिति ॥ २४ ॥ एकादशे रश्मो सति म दुजाः अल्पपुत्राः अल्पसंतानाः अल्पधनाः अल्पद्रव्याः अतः श्रीविमानिताः अबलावमानयुक्ताः संतः तदा स्वल्पमपि निजं कुटुंचं कृच्छ्रेणैव कष्टेनैव बि- भाषा । और जो कभी उत्तम कुलमें पैदा हुवा होवे तथापि नीचकी चाकरी करेगा॥ २३॥ उसे इसतक योग होवे तो केवल उदरपोषण करेगा. कोई बखत द्रग्यहीन, कोई बखत दास्य, कोई बखत भारवाहक होयेंगे. स्त्रीपुत्रधरसे हीन रहेंगे. वंश कुल. जावं. ऐसे कर्ममें रत रहेंगे ॥ २४ ॥ ग्यारहरश्मिका योग होवे तो अल्पमुत्रवान् से अपमानित होवेगा और अपने स्वरूप कुटुंबकाभी पालन बड़े कटसे करे-