पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मिफलवर्णनाध्यायः ४ गेच रश्मयः ॥ पापसौम्यारिमित्राणां योगे हानि की र्तिताः ॥ १८ ॥ उच्चादिषु च पूर्वोक्तः पापो वलवशाग- वेत् ॥ १९ ॥ चतुर्गुणा राजयोगे पूर्वन्यायेन बाबिताः ॥ टीका | श्री आह। योगेष्विति योगेषु राजयोगदारियादिसंज्ञकेषु ये योगकर्तारो ग्रहाः प्रोक्ताः तेषां योगे सति दृष्टभयोगकारक संबंधतारतम्यनमयः स्पाः स्युः। पुतइक्कं भवति राजयोगकारकग्रहस्य दारिद्र्ययोग कारकहेण योगे एक्स- शिसंबंधे सति दारियकारक ग्रहमातरदिम भीराजयोगकारक ग्रह रश्मीन्संशो- ध्यावशिष्टा राजयोगकारक प्रहरश्मयो ज्ञेयाः एवं राजदास्यियोगकारकयो- रेव इयोस्खषाणां वा संयोगे तयोस्तेषा वा रश्मिमीलनेन स्पष्टरश्मयस्तयोस्तेषां वा ज्ञेया इतिदिक् । एवमेव शुभाशुभग्रहयोगेन रश्मीनां हासवृद्धी विशद- यत्युत्तरार्धेन | पापः खलः सौम्यः शुभः अरिः शत्रुः मित्रं सुदृत् एतेषां योगे एकराशिसंबंधे सति हानिः पापरश्मिभिः शुभरश्मनां अरिरश्मिभिः मित्ररश्मीनां हानिः हासः एवमर्थातसौम्यानां मित्राणां च योगे एव रश्म- यः कीर्तिताः कथिता इति ॥ १८ ॥ अथोवादीनां पापानां च रश्मीनाद उद्देदि । उच्चादिषु नीचांतपूर्वोदितनवस्थानेषु पापानां च रश्मीनाइ उथा- दिषु उच्चत्रिकोणस्वर्शादिनीचांतनवलक्षणेषु पूर्वोको रश्मिः बोभ्यः पापः पापग्रह रश्मिस्तु दलवशात् मूलरईिमः बलतारतम्पेन न्यूनानिरिको भवेत् ॥ १५ ॥ अथ राजयोगकारक ग्रहाणां ध्रुवः प्राग्वत रश्मीनाह चतुर्गुणाई- भाषा । कहते हैं. राजयोग करनेवाले ग्रह और दरिद्रयोग करनेवाला यह यह दोनोंका एकराशिसंबंध होते. दरिद्र करनेवाले ग्रहकी रमिकू राजयोग करनेवाले रश्मि में म्यून करके जो राजयोग ग्रहकी शेष रहे वो स्पष्ट जानना ऐसा शुभा- शुभ शत्रुमित्रादिक यहाँका एकराशिसंबंधसे ऊपर लिखे हुबे प्रकार 1॥ १८ ॥ अब पहिले जो उच्चादिक नव स्थान कहे हैं उसमें रमिका निर्णय कहते हैं. उच्चादि नव स्थानों में रश्मि पाहिले सरिखे जानना थ 'रश्मिको बलवानूचना देखके कमजास्त करना ॥ १९ ॥ अहिले परिम की