पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८८ ) बृहत्पाराशरहोरो सरभागे- प्रतरायां च वेदांशोनाः कराः स्मृताः ॥ अंगांशनाच शीघ्रायां केचिदेवं वदन्ति हि ॥ १६ ॥ वक्रानुका विक ला शीघ्रा शीघ्रतरा गतिः ॥ वृद्धिहीने तु शिष्टे द्वे वर्जनी- ये समासमा ॥ १७॥ योगेषु ये ग्रहाः प्रोक्तास्तेषां यो- टीका | नु दम् ॥१४॥१५॥१६॥ अवैकविंशतितमध्ये के रश्मीनां ग्रहगतिसंज्ञारूपतःफ- लानि निर्णयष्यन्नादौ अष्टविधसंज्ञा आह वति। वका १. अनुवका २, विकला ३. शीबा ४, शीघ्रतरा ५ अपि च इमे शीघ्र शीघ्रतरे एवं वृद्धि- होने सत्यौ तु वृद्धया वर्धनेन होने रहिते तथोक्ते तु शिष्टे नाम मंदमदतरे ६।७ मवतः अथाष्टमी समा तु द्वे वर्जनीये वर्जितुं योग्ये कृते तु समासमा द्विमकारकसमा भवति । अत्रेत्थं तत्वं शीघ्रतरा वृद्धिहीना जाता सती मंदर्स- का गठी गतिः भवति तथा शीघ्रा वृद्धिहीना सती मंदतरा सप्तमी गतिर्य बत्ति तथा च मंदया शीघ्रा हीना कृता समा तथैव मंदतराया शीघ्रतरा दी. ना कृता सती समैव एवं द्विप्रकारेण समत्वं समासमा इति द्विरुक्त्योपल- म्यते इति अग्रमी समा संज्ञका ज्ञेयेति अष्टविधा गतिरुपदिष्टा। एतलक्षणानि सूर्यसिद्धांतादिष्ववगंतव्यानि ॥१७॥ अथ प्राप्तरश्मिषु योगविशेषेण हासवृ- भाषा | वर्वरसिक स्पष्ट करना. रत्रिमपतिकी गति मंद होवे तो अब मतांतररमियम्. पूर्वरदिमका दशांश लेके पूर्वही रश्मिमें हीन करना तो ग.नं. मं. भू. ग. शु श यो स्पष्ट होती हैं. रश्मिपतिकी गति बहुत मंद होवे तो अ- D 9 9844 एमांदा हीन करना शीघ्र गति होबे तो छत्र माग होन! १५.४५४२०४२ कम्मा शीघ्र तर गति होये तो चतुर्थाश हीन करना. ऐसा कितनेक ऋषि कहते हैं ॥ १४ ॥ ३५ ॥ १६ ॥ अब गतिक अठभेद कहते हैं. वक्रगति १, अनुक्का गत २. विकला गति ३ शीघ्रगति ४ शीघ्रत गति ५ मंदगति ६ मंदसर- गति ५. समानमा गति ८, यो बजे करनेयोग्य हैं. शीघ्रतरगति बृद्धहीन भई इसकूं संदु कहता. बेसी शीघ्र वृद्धि भई तो अतिमंदतर गति कहना. विशेष टीकामे स्पष्ट है ॥१७॥ अब राजयोग दरिद्वयोग होते तब रश्मिका विशेष संस्कार