पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रमिफलवर्णनाध्यायः (७) न नीचभे ॥ १३ ॥ शनिं सितं बिना तारामहा अस्तंग- ता यदि ॥ विरश्मयो भवत्येवं वक्रार्दो द्विगुणास्ततः॥१४॥ अनुपातोंऽतरे वक्रं त्यागेऽष्टांशविहीनकाः ॥ मंदायां द शभागोना वस्वंशोनाः कराः स्मृताः ॥ १५ ॥ तथा शी- टीका। ७७१८ एते पंचभक्ताः ३१११२७ जातोऽयं विशेषसंस्कृत चंद्ररमिः स्प ति।।११।।१२।।१३ ॥ अथ मतांतरेज गतिवशाश्मीनां हासवृद्धी आह शनि- मित्यादिषोडशठोकपर्यंतम् । यदि यहि शनि सितं विना शनिशुक्राव्यतिरे- केण ताराग्रहाः मौमादयः अस्तंगताः रविरश्मिलुप्त किरणावे तो बुधगुरवः विरश्मयः रश्मिहीनाः भवेयुः एवं प्रकारेण वकादो वकार दि. गुणाः मूलरश्मयः द्विगुणिताः स्पष्टाः स्युः वॠत्यागे वक्रांते अष्टांशावेडी- नका: अष्टभागोनाः स्पष्टाः स्युः अंतरे वर्क वक्रत्यागमध्यभागे अनुपात: त्रैराशिकगणितेन वकाद्यैकवकत्यागांकानां मध्यांकोत्पादनं तेन मध्यरश्म- यः स्पष्टाः स्युः मंदायां रश्मिपतिगतौ दशभागोनाः स्वदशांशहीनाः मृ- लरश्मयः स्पष्टाः स्युः मंदतरायामित्यध्याहारः गतौ तु वस्वंशोनाः स्वार्धश- हीना मूलरश्मयः स्पष्टाः स्युः तथा तेनैव प्रकारेण शीघ्रायां गतो अंगाखोनाः स्वषष्टांशोना तथा शीघ्रतरायां तु वेदांशोनाः स्वचतुयंशिहीनाः स्पर रश्मयो भवंति इति केचिदंतीति के चिच्छब्देन नैतन्मुख्यमतमिति ष्वाने- भाषा | दुगुनी करके पांचसे भाग लेना, सम्ध जो आवे वो स्पष्ट रश्मि जानना, रामपति नीचका होने तो विशेष संस्कार नहीं है ॥ ॥ १२ ॥ १३॥ अयमा से रश्मियों का हानेिवृद्धिका लक्षण कहते हैं, जो कभी शाने शुक्र यह दोनों किसा मंगल, बुध, गुरु यह तीनों ग्रह अस्तंगत होते तो उचोंका रश्मि हीन जानवा. रश्मि यति वारं होवे तो पूर्व रदिम द्विगुणित करनेसे स्पष्ट होती है. रश्मिपति होने सौ पूर्वरदिमकं ८ आठसे नाम लेना जो होती है. वकागतिसे मध्यभागते होवे तो वैसशिक के दिमाग फला आने अमे स्पर