पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८५) बृहत्पाराशरहोरोचरभागे- उच्थे च त्रिगुणं प्रोक्त स्वत्रिकोणे हिसंगुणम् ॥ ११॥ स्व. क्षं त्रिघ्ना दिसंभक्तास्त्वधिमित्रगृहेपि च ॥ वेदना रामसं- भक्ता मित्रभे षड्गुणास्ततः ॥ १२ ॥ पंचभक्तास्तथा श शुगृहे द्विघ्नाश्वतुर्हताः ॥ अतिशत्रोः करघ्नाश्व पंचभक्ता टीका | गुणं द्वाभ्यां सम्यग्ग्रणिताः स्पष्टाः स्युः रश्मिपतौ स्वर्दो स्वक्षेत्रगे सति मूल- ध्रुवांसाधिता रश्मयः त्रिघ्नाः त्रिमिर्गुणिताः द्विसंभक्ताः द्वाम्यां भाजिता अर्धावशेषिता इत्यर्थः अपिच अधिमित्रगृहे रश्मिपतो मूलरश्मयः वेदनाः चतुर्भिर्गुणिताः रामसंभक्ताः त्रिभियांजिताः तृतीयांशावशेषिता इत्यर्थः स्पष्टाः स्युः रश्मिपती मित्रमे मित्रक्षेत्रगे मूलरश्मयः आदो षड्गुणाः षड्- भिर्गुणिताः ततः पश्चात् पंचभक्ताः पंचमिर्भक्ताः पंचावशेषिता एव स्पष्टाः स्युः तथा तेन प्रकारेण रश्मिपतो शत्रुगृहे शत्रुक्षेत्रस्थे द्विघ्नाः द्विगुणिता मूलरश्मयः चतुर्हताः चतुर्भिर्माजिताः चतुर्थशावशेषिताः स्पष्टाः स्युः अतिशत्रुगृहे अतिशत्रुक्षेत्रस्थे रश्मिपतौ सति मूलरश्मयः करना- द्विगुणि- ताः च पश्चात् पंचभाजिता: पंचांशावशेषिताः स्पष्टाः स्युरिति । अथास्यो- दाहरणम् | चंद्रः ८१२५/२९ अयं धनुराशिवर्तमानोऽस्य पतिर्गुरुवंद्रस्य पंचधा मैत्र्यां मित्रं अतोऽस्य मित्रक्षेत्रे विहितं संस्कारों यथा मूलांकानी. तचंद्ररश्मयः २/३१११३ एते षड्गुणिताः १२११८६।७८ षष्टयुद्धृताः १५॥ भाषा । करी हुई रश्मिक त्रिगुणित करनेसे स्पष्ट होती है. रश्मिपति मूल त्रिकोणमें होवे तो पूर्वमश्मिकू द्विगुणित करने से स्पष्ट होती है. रश्मिपति स्वराशिका होवे तो पूर्व रमिकू डिगुणित करके इसका अर्ध भाग करना. सो स्पष्ट रश्मि होती है, रश्मि- पति अधिमित्र घरमें होते ती पूर्वरश्मिकू चतुर्गुणित करके तीनसे भाग लेगा, जो भावें वो रश्मिबल स्पष्ट जामना. रश्मिपति मित्रराशिमें होते तो पूर्वरैश्मिकं गुणित करके पाँचका भाग लेना, लग्ष जो आवे बो स्पष्ट रश्मि जानना. रश्मि- पति का होवे तो पूर्वरश्मिकू दुगुनी करके चारका भाग लेके जो जष्टम जानना. रश्मिपति अति शत्रुके राशिमें होने तो पूर्वरशिकू