पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्याराशरहोरोंत्तरभागे- पंचाष्टषनवाष्टांकवेदाः स्यूरश्मयः स्वकाः ॥२०॥ डिग्र हादिषु योगेषु ग्रहभावफलाहृताः ॥ गतिसंज्ञानुरूपेणं टीका । ति। राजयोगे राजयोगकारकग्रहे पूर्वन्यायेन नीचोनमिति सप्तम ठोकोकेन रस्मयो बोधिता ज्ञापिताः तत्र विशेषस्तु दिगित्यादिषष्ठ लोकांक नापश्नानन्यवांका नव्या दिसप्तग्रह विदिताना होतरार्धेन पंच ५ खेः, अटो ८ चंद्रस्य, षट् ६ मोमस्य, नव ९ बुधस्य, पुनरष्टो गुरोः, अंकाः ९ शुक्र- स्य. वेदाः ४ शनेः इति के प्राग्वदश्मीनानीय चतुर्गुणा: कार्याः स्व- काः तत्तग्रहाणां स्वीया रश्मयः स्युः ॥ २० ॥ अथ द्विग्रहादियोगे रश्मी- न्संक्षेपतः फलनिर्णयं चाह द्विग्रहोते। द्विग्रहादिषु द्वौ न तो यहाँ च द्विग्रहो तो आदिर्येषां ते द्विग्रहचतुर्मंदादयः तेषु योगेषु पंचाटेत्यादय उत्तरश्मयः ग्रभावफलाहता ग्रहाणां संयुक्तानां यो भावः संयोगवर्तमानभावः तद्रूपे यत्फलं तेन हृता गुणिताः तेषां दयादीनां युक्तग्रहाणां स्पष्ट रश्मयो भवति अञोदाहरणम् । रविः १०४|१४ गुरुः १०/१५/३९ अनयोर्भावः १० | २/५३ रव्युक्तरश्मयः ५ एमिर्गुणितो भावः ५०१२/२६५ षट्यद्धृताः ५०/१४/२५ ऊवकोशस्थानापन्नः त्रिंशद्धीनो जातः २०११४/२५ अयं रविस्पष्टरमिः एवं गुरोरपि रश्मयः । एवंत्रिग्रहादियोगेषु ज्ञेयम् । अथेषां रश्मीनां फलानां निर्णयः निश्चयः गतिसंज्ञानुरूपेण गतीनां याः संज्ञाः प्रागुका: वक्रानुवके- त्यादयः तासां अनुरूपेण सादृश्येन स्मृतः यस्य ग्रहस्य या वाद्यन्यतमा भाषा । लाये हैं उसमें जो राजयोगकारक ग्रह की रश्मि हैं, वहां विशेष कहते हैं. सोलह राजयोग जो हैं वो पूर्वभागमें कहे हैं, सो वे ग्रहोंके अब रश्मि संस्कार में क्षेपक कहते हैं. सूर्यके ५, चंद्रके ८, मंगलके ६, बुध ९, गुरुके ८, शुक्रके ९ श नि४ यह वांकांपूर्वरीतिप्रमाणसे राम लायके चतुर्गुणित करना अपनी अलीग्रही राम हो ॥ २ ॥ अब डिग्रह, त्रिग्रह, चतुर्ग्रहयोग यहाँकी र दिसके वहां वे भई रश्मिसे प्रहस्थित भाषांक भृणन करके साठसे भाग लेना, लक्ष्म winks 1