पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- टीका | स्कारांतरमाह भूलत्रिकोणेत्यादिसार्घदशश्लोकपर्यंतम् । मूलत्रिकोणस्वक्षों घिमित्रमित्राणां मध्ये प्रत्येकं मित्रेति लुटविभक्तिकै पर्द तेनात्र षष्ठीबहुवच- नं बोध्यं नवांशके वा द्रेष्काणे वा होरायां वा त्रिंशांशे वा सति मूलरश्मयः अष्टनाः अष्टाभिईन्यंते गुण्यंते ते तथोक्काः पश्चात् क्रमात् यथाक्रमं द्वयब्धि- षट्सप्तभिः भक्ताः भाजिताः तथोक्ताः पश्चात् अनेन भागेन युका मिलता- स्ते मूलरश्मयः तु स्पष्टं रश्मयो भवंति। एतदुक्कं भवति नवांशद्रेष्काणहोरात्रि- शांशान्यतमवर्गे मूलत्रिकोणस्थितस्य ग्रहस्य उक्तभुवांकोत्पन्न मूल रश्मयः अष्टनाः कृत्वा द्वाभ्यां भागमाहत्य बांकोत्पन्नरश्मि योजयेत् एवं कमात् नवांशावृतान्यतमवर्गे स्वधिमित्रमित्रान्यतमस्थानस्थितस्य ग्रहस्य श्र्वां कोत्पन्नमूलरश्मयः अष्टनाः क्रमाव गृहीताब्धिषतांशेन युक्ता मूलरश्मय एव स्पष्टा भवेयुरिति । अथ नवांशदेष्काणहोरात्रिंशांशान्यतमवर्गे अरो अ- रिस्थाने 'अभ्यरि' अत्र विभक्त्यर्थे “अव्ययं विभक्ति ” इत्यादिना समास- स्याव्ययत्वात् 'अव्ययादाप्सुप' इति विमक्तिक अभ्यरिस्थाने अथवा नीचे स्वनीचस्थाने वर्तमान ग्रहस्य मूलवांकोत्पन्नरश्मयः क्रमात् वेद्य- खिलहीनकाः यथाक्रमं चतुर्भिः द्वाम्यां सर्वेण अंशमाहृत्य स्वस्मिन्नेव उनये- त् । ते स्पष्टा रश्मयो भवेयुः अत्रेदं तत्त्वं नवांशायुक्तान्यतमवर्गे अरस्थान- स्थितस्य भुषकोत्पन्नरश्मयः स्वचतुर्थांशहीनाः तथा अध्यरिस्थानस्थितस्य मूल्यमयः अर्घावशेषिताः तथा नीचस्थानस्थितस्य सर्वेण हीनाः शुन्यरू- याः स्पष्टा भवेयुरिति तात्पर्यम् । अत्रोदाहरणम् । रविः १०।४।१४ वृश्चिकन- चांशे वर्तमानः तत्पतिमो खेः पंचधामैत्र्यां अधिमित्रं अतः रविनुवोत्पन्न- रामयः ५१४०१३३ एते अष्टनाः ४०/३२०/१८४ षष्ट्यद्धृताः ४९५१२३४ अधिमित्रभाजकांकाः ६ एमिर्भाजिताः ७१३३।५० एते मूलरश्मिषु योजिताः १३|१४|१३ जातोयं नवांशेनाधिमित्रस्थानस्थितस्य स्वेः विशेषसंस्कारतः परमः । एवं मूलत्रिकोण स्वक्षमित्रस्थानेषु सर्वत्र बोध्यम् । अथ नीच- स्थोदाहरणम् | चंद्रः ८।२६।२९।० अयं वृश्चिकनवांशे वर्तमानः तत्पतिर्मो- मः स च पंचवामैत्र्यां चंद्रस्य मित्रं । अत्र मित्रस्थानविहितसंस्कारः, मूल्य- व्योष्टनाः तत्सतांरायोजिताः स्पष्टा मवेयुः तथापि चंद्रस्य स्वनीचनर्वाश