पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रमिलवर्णनाध्यायः ४ उच्चस्वर्क्षसुहृत्सूर्यभागंगाब्धिसिंगुणाः ॥ ८॥ नीचारि द्वादशांशे तु नृपांशोनाः कराव ते ॥ मूलत्रिकोणस्व- टीका । तेषां स्वोचादिराशिवर्तमानानामेतदन्यराशि वर्तमानानामपि द्वादशांशे- शबध्यमाणस्वोच्चादिस्थितानां विशेष संस्कारांतरेण रश्म्यानयनमा उच्चश्वे- त्यादिसाटम लोकपर्यंतम् । अथ कस्मिन्नपि राशो उच्चस्वर्शसुहृदां स्वोच्च स्वक्षेत्रस्वमित्राणां सूर्यभागे द्वादशांशे सतिक्रमात् अंगानि ६. अच्छषः ४. द्वौ २, एभिः सम्यग्गुण्यंते ते संगुणाः गुणिताः कार्या इत्यर्थः । अपि च नी- चार्यो: स्वनीचस्वशञ्चो द्वादशांशे सति तू नृपशाना: षोडशांशहीनाः कार्याः । एवमुक्तपंचकद्वादशांशवर्तमानानां विशेषसंस्कारण ते पूर्वो क्ताः कराः रश्मयः स्पष्टा भवेयुः । अथास्योदाहरणम | रविः १०१४|१४|० अयं मीनद्वादशांशे वर्तमानः द्वादशांशपतिर्गुरुः खेः पंचवा मैयां समः अ तीस्य स्वोच्चायुक्तद्वादशांशाभावात् द्वादशांशोपलचितविशेषसंस्कारामा- यः । अथ चंद्रः ८२५|२९/० अयं तुलाद्वादशांशेवर्तमानः द्वादशांशप- तिः शुकः चंद्रस्य पंचधा मैन्यां मित्रं अतोऽस्य द्वादशांशीपलक्षितमित्र- द्वादशांश संस्कारे यथा भूलरश्मिः |३१|१३ अयं द्विगुणितः ॥२/२६ एवं सर्वत्र द्वादशांशोपलक्षित विशेषसंस्कारो बोध्य इति ॥ ८ ॥ अथ नवां- शादिवक्ष्यमाणांशैर्मूल त्रिकोणादिवश्यमाणस्थानस्थितानां विशेषरश्मिसं- भाषा । ६ संस्कार कहते हैं. जो ग्रह हादशांश में होवे वहां राशि द्वादशांशकी उच्चकी होदे तो ६ से गुणना, स्वक्षेत्र होते . . . . . . तो ४ से गुणन करना, स्वमित्र राशि होवे तो २ से गु मन करना, नीच शत्रु राशिका द्वादशांश होवे तो सील-२१६१ हका अंश हीन करना. इस रीति से उत्पादि पूर्व कहे हुवे पंचक, दादशा वर्त मान विशेष संस्कार से पूर्वोक्त कर और रश्मि स्पष्ट होते हैं ॥ ८ ॥ अब नक्कांश द्वेष्काण, होरा, त्रिंशांश, उदरमिका विशेष संस्कार कहते हैं. जो कोई स्पष्ट हका पहिले उचारविम फल लाये हैं उसमें संस्कार करना ही + = 269549