पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरी घरभागे- चै करा रवेः ॥ ६ ॥ नीचेन चांतरा प्रोक्ता रश्मयस्त्वनुषा- ६ तजाः ॥ नीचीनं तु ग्रहं भार्धाधिके चक्राहिशोधयेत् ॥७॥ स्वीयराम हृतं षड्भिर्भजेल्स्यूरश्मया स्वकाः ॥ टीका | १०. भवाः १९. इषवः ५. सप्त ७, अष्टौ ८, शरः ५ दंडसमासः एते कमाद्रविचंद्रमौसम बुधगुस्शकशनीनां कराः रश्मिनुवांका बोध्याः ॥ ६ ॥ नीचे तु नका न संति अंतरे उच्चनीचमध्यवर्त्यारोद्दाऽवरोहमूलत्रिको- गादिसर्वरथले तु अनुपातजाः अनुपाताध्यमाणाजायंते से तथा रश्मयो बोध्याः । अथानुपातरी तिमाह । ग्रह रश्मिचिकीर्षमाणं रव्याद्यन्यतमं तु नीचोनं नीचेन हीनं कृत्वा मार्धाधिक षडाश्यधिकेऽवशिष्टे सति चकाद्रा- शिसमूद्दात् द्वादशराशिभ्य इति यावत् विशोधयेत् ॥ ७ ॥ ततः स्वीयर- महतं स्वस्य विहिताः स्वीयाः अत्र स्वस्य चेति वार्तिकेन कुकामाव्यं परमात्वे दोषप्रसंगाभाव इति वेदितव्यं । पूर्वोक्ता दिग्भवेत्यादयः ये रश्मयः ः हतं कृत्वा षभिः ६ अंके: भजेत् एवं स्वका: स्वीयाः रश्मयः स्युः म वेयुः । अथास्योदाहरणम् । रविः १०|४|१४|० रविनीचं ६।१०/०/- अनेन दीनो जातः ३१२४|१४|० रव्युच्चवका १० एभिर्गुणनेन जाताः ३० २४०११४०१० अंशादिपरिमाणाधिक्यात्लष्टयुद्धता जाताः ३४४२१२०१० एते षड्भक्ताः जाताः ५२४०|२३|० जातोऽयमनुपातजोरविरश्मिः एवं सर्व- ज्ञेयम् ॥ ७ ॥ एवं स्वोच्चादिराशिस्थितानां ग्रहाणां रश्म्यानयनमुक्त्वा भाषा । इखर्चका विचार देखना अब ग्रहोंका उच्चश्मिसाधन कहते हैं. उ से पहले उनके ध्रुवांक कहते हैं. सूर्यके १०, चंद्रके ११, मंगलकं ९, बुध ५ एक ५७. - शुक्र ८. शनिकं ५. यह रश्मिके ध्रुबक कह ॥ ६ ॥ नीचके बुवांक नहीं हैं. चनीचादि स्थलों में अनुपातमे रश्मि जानना स्पष्ट म राईमचऋम्. हकूं टीमें हीन करके छः राशिसे जादा होवे तो या सच में बु. ग.शु !झं गो. इमें शोधन करके अपने रश्मि जुत्रांक जो प ५२४ १/३/२२१/ के कहे हैं उस अंकसे गुणन करना पीछे छःसे भाग २१ १२४६४१ २०३८२६३२ ताजोल व श्मि जानना ॥ ७ ॥ अब पवर्ग टचरदिमका विशेष ४०३१४९४३२२५३२६२३