पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मि फळवर्णनाध्यायः ४ हानिं व्याधिमरिं षष्टान्मैथुनं स्त्री जयं ततः ॥४॥ मृतं पराजयं दुःखं हानिं व्याधिं तथाष्ट्रमात सौशल्यभा ग्यधर्माश्व नवमाद्दशमात्तथा ॥ ५ ॥ मानास्पदाज्ञाकर्माणि आयादर्थ व्ययाइययम् || दिग्भवेष्विषुसमाष्टशगःस्त्रों- टीका | भावः मनः प्रसन्नतामित्यर्थः तथा अपत्यानि पुत्रादीनि तथा प्रज्ञां प्रकर्षण ज्ञायते अनयेति विशेषबुद्धि तथा मेधां धारणावती बुद्धि विचा विषुभावात हानिं द्रव्यादिनाशं तथा व्याधिं रोगं अरिं शत्रुं च चदंत | ततः नाम सप्तमभावात मैथुनं मिथुनीभाव तथा स्त्री भार्या तथा जयं उत्कर्ष चवदे ॥ ४ ॥ अष्टमात् मृत्युभावात् मृति मरणं तथा पग़जयं पराभवं तथा दुःवं व्यसनं तथा हानि नाशं तथा व्याधिं रोगं च वदत् । नवमात् भाग्यमावाल सौशल्यं सुशीलतां च भाग्यं वैभवं धर्मो विध्युक्ताचरणं चेनि डंदसमासः ता न्वदेत तथा तेन प्रकारेण दशमात् कर्मभावात् ॥ ५ ॥ मानास्पानाकर्माणि मानं सत्कार तथा आस्पदं स्थानं तथा आज्ञां भृत्यादिप्रेरणास् तथा कर्माणि शुभाशमावरणानि च द्वंद्वः तानि वदेत् । आयादेकादशभावात अर्थ द्रव्या दमीष्टलाभं वदेत् । व्यथात् द्वादशभावात् व्ययः द्रव्याडिव्ययं चॅनि कथयेत् | एवं भावविचारणीयमुक्खा फलविशेषं चक्तुं रश्मी साधयति दिमित्यादिसार्थ- सप्तम लोकपर्यंतम् । तत्रादौ सर्वराईमसाधनाय उच्चांकाना | स्वीचे उच्चस्थे ख्याद्यन्यतमे ग्रहे सति स्वेः सूर्यात्सकाशाद ग्रहाणां कमात दिशः भाषा । म भावसे मनप्रसन्नताका, पुत्रादिकोंका, सुबुद्धिका रणशका विचार देख ना. षष्ठ भावसे हानिका, द्रव्यादिनाशका, व्याधिरोग, शत्रु इनोंका विचार दे खना, समम भावसे मैथुनका, भार्याका, जयका, उत्कर्षताका विचार करूनः ।। ५ ।। अष्टममात्र से मरण, पराजय, (हारना.) दुःख व्यसन हानि व्याधि रोम, कहा- ना. नवम भाषसे सुशीलता, भाग्य, वैभव धर्म इसका विचार करत || ५ || ८- शम भावसे सत्कार, स्थान, आज्ञा, शुभाशुभकर्म इसका फल कहना म्यार इवे भाव से इच्छित द्रव्याकि प्राप्तिका विचार करना, बारहवें भसबसे उत्तम नीच