पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८०) बृहत्पाराशरहोरो तरभागे- रीरकथनं वक्ष्यामि च पृथक् पृथक् ॥ १ ॥ लग्नाच्छरीर- चिंता च द्वितीयात्स्वं च पैतृकम् ॥ भरणीयं कुटुंबं च पश्वादि च वदेहुधः ॥ २ ॥ तृतीयात्सोदरं बुद्धिं दुःपूर्वी विक्रमं विदुः ॥ चतुर्थात्पितरं वेश्म सुखं लालित्यमेव च ॥ ३ ॥ सौमनस्यमपत्पानि प्रज्ञां मेधां च पंचमात् ॥ टीका | अनिर्वाच्या विधातलिखिता विधात्रा विश्वसृजा ब्रह्मणा लिखितांकिता ल लाटे माले अक्षराणां शुभाशुभज्ञापकवर्णानां मालिका पंक्तिः यास्ति तस्याः शरीरकथनं शरीरस्य स्वरूपस्य कथनं वर्णनप्रकारं पृथक्पृथक तन्वादिद्वाद- शभावभेदेनेत्यर्थः वक्ष्यामि कथयिष्यामि ॥ १ ॥ अथ द्वादशभावस्थाने किं किं विचारणीयं तदाह लनादित्यादि सार्धं पंच लोक पर्यनम् । लक्षात तनुभावात् सकाशात् शरीरस्य देहस्य चिंता विचारः कार्यादि गौरवादि विवेक इत्य- थे । द्वितीयात् धनभावात् स्वं स्वीयं पैतृकं पितृसंबंधिच धनं द्रव्यं तया भरणीय पोषणीयं मृत्यादीत्यर्थः तथा कुटुंवं ख्यादिवश्यमित्यर्थः तथा पश्चादि पशवः आयो यस्तत् गोपक्षिवृक्षादीत्यर्थः वदेत कथयेत् बुधः ज्योतिर्वित् ॥ २ ॥ तृतीयासहजभावात सोदरं समानमुदरं यस्य तत साक्षात मात्रादि तथा दुःपूर्वी बुद्धिं दुरिति उपसर्गः पूर्वः मथमी यस्याः सां दुर्बुद्धिं दृष्टमनीषां तथा विक्रमं पराक्रमं च विदुः बुबुधुः । चतुर्थात सुहृद्भावात् पितरं स्पष्टं तथा वेश्म गृहं तथा सुखं स्पष्टं तथा लालित्य ललितस्य सुंदरस्य मायः तथोक्तं च ॥ ३ ॥ पंचमात भावात् सोमनस्यं सुष्ठु च तन्मनश्च तस्य भाषा । विशेषकरके फल है. वो अक्षरपंक्ति प्रत्यक्ष दिखण्डती नहीं है. वास्ते वो अक्षरपंक्तिके दहका वर्णन पृथक पृथक् कहते हैं. तन्वादिक बारह भावों का फल कहता हूं ॥ १ ॥ लसभे शरीरसंबंधि सब विचार देखना, धन भावसं स्वउपार्जित द्रव्य और पितृसंबंधी वकका स्त्री आदि कुटुंबका पशुवका, पक्षी वृक्षादिकोंका, विचार दे ना || || तीसरे भावले भाइयाँका दुष्टबुद्धिका पराक्रमका विचार देखना. मुम्बका, सुंदरताका, पितरका, विचार देखना ॥ ३ ॥ पंच- .