पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मिफलवर्णनाध्यायः ४ द्भावे तदानीं स्थानदान् ग्रहान ॥ १७ ॥ संयोज्य स्थान- संख्यायां दलमेतत्समं भवेत् ॥१८॥ इति श्रीबृहत्पाराश- रहोसयामुत्तरभागे इष्टकष्टवर्णनं नाम तृतीयाध्यायः ॥ ३॥ विधातृलिखिता या सा ललाटाक्षरमालिका ॥ तस्याः अ टीका | इत्यर्थः तद्राश्यधिपतेः भावराशिद्धयस्वामिनः क्रिया पूर्ववत् कर्तव्य भावेन सहितः ग्रहः स्थानाधिकश्चेत् स लाभभावः लामदायको भावः प्रकी- तितः तत्समाने ग्रहसमाने तद्भावे तस्य ग्रहस्य भाव सनि तदानी स्थान दान ग्रहान् संयोज्य स्थानसंख्यायां यहलमधं तत्समं भावफट ज्ञेयमिति ।। १६ ।। १७ । १८ । तृतीयेऽध्यायके चास्मिन्कृतया व्याख्यया मया ॥ गणेशः श्रीयतां देवः सर्वज्ञो बुद्धिचालकः ॥ १ ॥ इति श्रीमहबृहत्पाराशरहोरा यामुत्तरभागे श्रीमद्देदशास्त्राद्यनवद्यविद्याविद्यो- तितदिग्मंडलज्योतिर्विज्जटाशंकरात्मजश्रीवरेण विरचितायोधिनीटी- कायामिष्टकष्टवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ द्वादशानां तु भावानां ज्ञेयं फलमथो सुनिः ॥ चतुर्थी रश्मिसंभूत तत्फलं चाबवीलफुटम् ॥ १ ॥ अथ भगवान् पराशरमहर्षिः मैत्रेयं प्रति चतुर्थोऽध्यायें भावावलोकनीयविषय रश्म्यानयनं तत्फलं च विशदयति । तत्राद पूर्वा जितकर्मानुरूप विधिलिखितशुभाशुभफलसूचकललाटाक्षरफलं जन्मकाली- -जभावसाधनेन वक्तुं प्रतिजानीते विधाविति । सा पूर्वोपार्जितकर्मसमुद्भवा- भाषा | भावका अधिपति होवे वो भावका लाभ करेगा और ओ भावका बल आ है डॉ की राशि संख्या में मिलायके उसका आश्रा करना जो फल आवे व भावफल जानना || १६ || १७ || १८ || इति बृहत्पाराशरहोरायामुत्तरभणे श्रीधरकृलभाषा- टीकायां इसकष्टवर्णनं नाम तृतीयोध्यावः ॥ ३ ॥ अब तनू आदि करके बारह भावों का निर्णय कहते हैं. विधाता जो पणं प्राणिमात्र के रूलाटमें जो प्रारब्धभोग कर्मकी अक्षरपति लिखी है उसमें मनुष्य