पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे सगशिर्ब्रहृयुक्तश्चेद्भावसाधनसंगुणे ॥ फळे तस्य शुभे यु- ज्यादशुभे वर्जयेच्छुभे ॥ १४ ॥ पापश्चेदन्यथा चैवं बले दृष्टयां च तेऽत्र तु ॥ युंज्याङ्कुच्चादिषु फलममित्रादिषु वर्ज- येत् ॥ १५ ॥ स्थानेचैवॅकमात्प्रोक्तं करणे चान्यथा क्रमः ॥ राशियगते भावे तद्राश्यधिपतेः क्रिया ॥ १६ ॥ स्थाना- धिकस्तु भावेन लाभभावः प्रकीर्तितः ॥ तत्समाने च त टीका | ग्रहफले शुभे वर्जयेत् । अथ पापश्चेत् पापग्रहो भावस्थो यदि भवति तदा अन्यथा वैषरीत्यं कार्य पापस्य अशुभफलं मिश्रयेत पायस्य शुभफलं वर्ज- येदित्यर्थः एवं गावस्थग्रहे भावबलग्रहफलविचारमुक्त्वा भावस्थे ग्रहे बल- हग्वलविचारमाह । अत्र तु मावस्थग्रहविषये चले बलफल विचारे दृष्ट्यां - त्रिफल विचार तु भावस्थे ग्रहे उच्चादिपु उच्चत्रिकोणस्वमित्रस्थान वर्तमाने फलं अहे युंज्यात अमित्रादिषु मावस्ये ग्रहे अमित्राधिशञ्जुनीचस्थानवर्तमाने सति वर्जयेत् भावफलं ग्रह फुले वर्जयेदिति ।। १३ ।। १४ ।। १५ ।। अथ स्थानकर विचारमाह स्थानइत्याद्यध्यायसमाप्तिपर्यंतम् । एवं कमात् उक्तकमात् स्थाने स्थान विचारेपि कर्तव्यं प्रोक्तं करणे करणविषये तु कर्तव्यस्य अन्यथा ऋमः स्थानापेक्षया विपरीतः क्रमो ज्ञेयः । अथ मानें राशियगते संधिगते भाषा । कया है उसको मात्र राशियुक्त होने और जो ग्रहका क्षेत्र ग्रहयुक्त होने तो भा- सधन करके उसने गुणन करना. भाव साधनका प्रकार द्वितीयाध्याय के प्रथम ग्लो- कमें कहा है. शुभ हो तो फल जोडना, अशुभ होय तो फल हीन करना, और बलका जो फल है उसकू अन्यथा जानना, जैसा शुभ होबे तो हीन करना, पाप डीचे तो चुक्तक करना, दृष्टिमेंभी ऐसा जानना, यह फल उच्चादिकका होने तो युक्त करना शत्रुआदिका होत्रे तो हीन करना ॥ १३ ॥ १४ ॥ १५ ॥ अब अटक वर्ग- सेवाका फल कया है ओ बिन्दुमें विपरीत जानना और भावमें दो राशिका हैं. भाव और संधिका स्वामी होके जो लाभदायक जानना, जिस