पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इष्टकष्ट वर्णनाध्यायः ३ नयोक्तसंज्ञैथ्य बलैरेव हरेत्ततः ॥ ११ ॥ तत्तहलफलानि स्युरशुभानि शुभानि च ॥ शुभपापफलाभ्यां च दृष्टिह न्याइलं तथा ॥ १२ ॥ दृष्टे शुभषापात्थे बयान तथैव च ॥भावानां च फले प्रोक्त पतीनां च फले ३ टीका | स्थाने षस्थाने इत्यर्थः दिग्बलं दिनबलं च संस्थाप्य नमानीः पूर्वकरीन्या संपादितः पृथक षड्बलेः समेधित्वा सम्यग्वर्धयित्वा गुणयित्वेन्यर्थः उक्तसत्रे: एकीकृतैः षड्बलेः पूर्वोक्तपृथगुणितं षस्थानस्थं हरेत् येन | ततः पट्फलानामेकीकृतं फलं बलफलं जातं एवं शुभानि अशुमानि बलफलानि नाम दिग्बलफलानि दिनवलफलानि च स्युः । अथैवं दृष्टिशुभाशुभफलानि यथा शुभपापफलाभ्यां पूर्वठोकसंपादिताभ्यां दृष्टि हन्याडुणयेत् कथं पथा. बलं प्रागुक्तदिग्दिनबलं सर्वक्लपिंडेनापहत्य तत्तत्फलं कृतं तथैवेन कार्य एवं सति दृष्टेश्व शुभपापोत्ये शुभपापग्रहोत्पन्ने बले इष्टानिले म्यानां क थं तदाह तथैव चेति तथैव दिग्दिनबलशुभाशुभफलवत् दृष्टिथमाश मल- फले स्यानामिति ॥ ११ ॥ १२ ॥ अथोतमनृद्य समहराशिफटसाधनमाह भावानामिति साईडयेन | भावानां तन्वादीनां फले इटानिष्टसंज्ञक प्रो. तथैव पतीनां भावस्वामिनामपि उमे इष्टानिटे द्वे फले पोके । अथ सः फल- विवक्षितो राशिः ग्रहयुक्तः सग्रहश्वेत् भाव साधनसंगणे भावफलसाचन विषय इत्यर्थःशुमे शुभग्रहे भावस्थे सति तस्य भावस्य फले मधे यु॑ग्वाद, शुभ- ग्रहफलं मिश्रयेत् कहा शुभे फले सति अशुभे भावफल सति वर्जयेत् शुभे भाषा | चल जुदा जुदा लागे हैं उसकू एकठ्ठा करके ओ पिंडांक भया. उसका न ए कष्ट बल के अंकसे भाग लेना जी फल आवे वो बृहत् इष्ट कट बार सन्यः जानना, इटबलकु शुभ कष्टबलकू अशुभ जानना, और शुभपाप फलोकसेदविकू गुणन करना, ऐसा बलक गुणन करना ॥ ११ ॥ १२॥जो फल का और बलका शुभाशुभ फल जानना पहिले जो भावबल का है और महत