पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७६ ) बृहत्पाराशरहोरोत्तरमागे- क्ता इति शास्त्रेषु निश्चयः ॥ ८ ॥ दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् ॥ तयोः फलं शुभं प्रोक्तं षष्ट्या व ये तथेतरत् ॥ ९ ॥ शुभाधिके शुभं नेष्टमशुभे चाधिके शुभात् ॥ बलैरेव हृते स्यातां दृष्टिं हन्यात्स्फुटैव सा॥ १०॥ बलैः षट्टभिः समेधित्वा समानीतैः पृथक् पृथक् ॥ बलि- टीका | शास्त्रेषु ज्योतिःशास्त्रेषु निश्चयः निर्णय इति ॥ ८ ॥ अथ दिग्बलं दिनफलं च शुभाशुभफलस हितमाहदिग्बलमितिद्वाग्याम् । अथ विवक्षितग्रहस्य दि ग्वलं उत्तरीत्या प्राप्त सदेव टिक्फलं तथा ग्रहस्य दिनबलं उत्तरीत्या आनीतं तदेव दिनफलं भवेदिति । नन्वेंवं प्राप्ते दिग्दिनफले शुभे अशुभे वा ज्ञेये इति चेदाइ तयोः प्राप्तदिग्टिनफलयोः फलं शुभं कल्याणकर ज्ञेयम् तत्पष्ट्या व ज्यं वर्जित कार्य एवं कृते यच्छेषं तत् दिग्बलं दिनफलं-वा इतरत शुभादन्यध अशुभमित्यर्थः एवं संपादितं उभयरूपं फलम् अयमात् शुभेऽधिके शुभं ज्ञेयं तथैच शुभात् अशुभेधिके नेष्टं अशुभमित्यर्थः अथानयोः दृष्टेश्व स्पष्टीकर- णमाह उभे फले बलेंः षड्बलेईते गुणिते स्फुटं स्यातां तथैव बलैर्दृष्टिं हन्यात सापि स्फुटा भवति ॥ ९ ॥ १० ॥ अथ पूर्वोक्तं शुभाश्चभदिगदिनफलानय- नम दृष्टिशुभाशुभफलानयनं च विस्तरेण स्फुटमाह बलैरिति सार्थदयेन । बलिन इति बळमस्यास्तीति बली तस्य विवक्षितग्रहस्येत्यर्थः पृथक् पृथक् भाषा । का निश्चय है ॥ ८ ॥ अव दिग्बलादिकके ऊपर से बृहत इटकष्ट लानेकी रीति क हते हैं. दिग्बलका दससे भाग लेके फल लेना, वैसा दिग्बलका पंधरा भाम लेके फल लेना, और दिनांकूं एकड़े करके जो अंक होने वो बटकू शुभ जानना. उसकं साटसे कम किये तो अशुभ बल जानना शुभ जादा होने तो शुभ जान- ना. शुभ अशुभ जादा होवे तो अशुभ ज्ञानना. अब इष्ट ऋष्टी कहते है. पहिले जो चार पांचवें श्लोक इश्वल कष्टबल क्या है उससे दृष्टीकू गुणन क.. होती है ॥ ९ ॥ १० ॥ पहिले जो होरा द्वेष्काणादि छः