पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इटकष्टवर्णनाध्यायः ३ तदर्थं तु फलं प्रोक्तमन्यवर्गे शुभाशुभम् ॥ ७ ॥ पंचम्दि ष्टफलं चादौ षष्ठं सममुदाहृतम् ॥ अनुभास्तु यः प्रो- टीका | ९२११ स्वक्षेत्रगः अतः द्रेष्काणकवलं मूलधुवांकत: मातं स्वक्षेत्रजं ०/३०/० षष्टधूनं कथं तु ०|३०|- अस्थाध ०११५१०३ पटनं कर्ष ●|१५० एवं रीत्या होरादित्रिंशांशपर्यंत ध्रुवांका ज्ञेयम न तु गृहबगंवन समममिति सर्वत्र बोध्यम् ॥ ५ ॥ ६ ॥ ७॥ एवं स्वोबादिमी चांतनवस्थानव र्तमानवर्गपतितारतम्येन नवविधं सर्ववर्गेष्टफलतं तन्मध्ये शुभाशुभं विभ जते पंचस्वित्येकेन । आदौ पंचसु प्रथमोक्तस्वाचत्रिकोणस्वक्षोधिमित्रमित्रमं- ज्ञकेषु पंचम् स्थानेषु वर्तमानवर्गपतेः प्राप्तमि इष्टफलं शुमफलकं ज्ञेयम् तस उक्तसमसंज्ञकषष्ठस्थानगतवर्गपतेः इष्टं सममुदाहृतं तुल्यशुभाशुमफलकं हे यम तत उक्तास्त्रयः शञ्चधिशत्रुनीचसंज्ञक स्थानत्रयवर्तमाना इष्टप्रवर्गपतयः अशुभा दुष्टफलसूचकाः प्रोक्ताः कथिताः अर्थात शवधिशनीचस्थानत्र- यवर्गपतिसमुहूर्त इष्टं कष्टं च द्वे अपि अशुभफले एव तेन तेषां ग्रहवगैरूप मितं होरादिवर्गेषु तदर्थ संभावितं अशुभमवेति तात्पर्यम् इति एवं प्रकारकः भाषा । G २, अतिशत्रुका २. नीचको यह शुभका बल का यह बसाउने घटाये तो अशुभऋष्ट बल होता है. और होग, द्वेष्काण. सप्तमांश. नत्रमांश. द्वादशांश त्रिंशांश, इनकी राशियों में स्वाचादिक होवे तो साठ आदि जो बल कहता है उसका अर्थ फल लेना बैंसा पापवर्ग में जानना उसका अन्यवर्ग नाम है उसका ला निर्णय ऐसा हैं कि शुभइयमें हीवे तो शुभका अर्थ लेना पापमें पापका अर्थ लेन ॥ ५ ॥ ६ ॥ ७ ॥ अब पहिले जी उच्चादि नत्र प्रकारका खन्ट कहा है उसका शुभाशुभ कहते हैं, जो उच्च, मूल, त्रिकोण, स्वग्रह, मित्रक्षेत्र अधित्रिक्षेत्र यह पांच स्थानों के ग्रहोका बल शुभ जानना और समक्षेत्रमत ग्रहका बल सम जान + ना. नाँच, शत्रु अधिशत्रु, राशिगतग्रहका बल अशुभ जानना, ऐसा इस शा