पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशर होरोत्तरमागे- टीका | त्वात् शिष्टानुमतेश्वेतिदिक । अथास्योदाहरणमाह। सूर्यः १० |४|१४ शनिः क्षेत्रग: गृहवर्गपतिः शनिः ५१८/११ स्वस्थानमः अतः तद्दलं स्वक्षेत्रोक्तं | ३०1० इष्टबलं मातं तत् पटिवर्जितमवशिष्टं ०/३०/० इति क्षेत्रजकष्टोदाहर णम् । अथ होरादिषट्कोदाहरणम् । सूर्यः १०१४|१४ रविहोरायां वर्तमानः अतो होरापतीरविः शत्रुक्षेत्रस्थः तत्रत्यमिष्टं ०1४० पटवून १५६० शुल न्मूलनुवांकतः मातमपि तदर्धे तु फलं प्रोक्तमन्यवर्ग" इति विशेषोक्तेः सा- मान्योक्तिमाटेष्टा २० कष्टं तु ०२८० एतद्वोरावलोदाहरणम् । अथ द्रे- ष्काणोदाहरणम् । सूर्यः १०१४|१४ शनिद्रेष्काणस्थः अतस्तत्पतिः शनिः ९।

अथ अशुभससकवर्गकष्टबलचक्रम् अब शुभसप्त कवर्ग इष्टबलचक्रमिदम सु. चं. मं... गु. श.श. प्रहाः सू...... शु t G 0 g 0 २०४८४५३०३०४५५ ग्रह. ० t alale २:२२२६/२१/२२२२ होगा. ३०३०३०३०५० ! CF १५.२ t ० ola D २२२२८२२३७/ पर ०३० .800 P 630 · F D 5, V C 3 ७४७ d २०२४२६४ाय 100101 ११५३०३० P G 12 3 [C] D 3 १००२२२८६ ०२६ सप्तश. १५६०७५ ८:३ ४ समांडा. 3 ८३० a 3 ३० oide t C 3 9 C ४.३१ t २०३०३० ०.३० ८१९१९५२१८१६२८२२| नवांश. ११११७.१६५२७ नश. e d 9 D 9 r. .. ८ 0 eG ०१ २०७३०५३०४०१ ५.० 0 G १९ द्वेक ग्रह. ec P ... १४२८२२२८२८ त्रिशशि ११३०५१२७ २२ त्रिशशि ०३० ३८ ४२१११११ ३०५ ११३८३६२४१७ऐक् |३०/३०० KA.