पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इटकटवर्णनाघ्यायः ३ टीका | गमे षष्टिवर्जनावशेषो ज्ञेयः यथा मूलत्रिकोणे वर्तमःनराशिवर्गपविश्वन नदि ष्टं इष्टाब्धिः ४५ कलात्मकं अयं ०1० वांकः एवं षष्टिभ्यो ६० वर्जयित्वा शे घं १५ कष्टं एवमेव स्ववर्गे वर्तमानराशिवर्गपतिश्चेत् तब्रुिवांकः खाग्नि ३० अस्मिन्षष्टिवर्जिते शेषं ३० कथं तथा अधेिसहाद अधिभित्रक्षेत्र ग्रहवर्तमा नराशिवर्गपतिश्वेस दिष्टभुवांकः करकरा २२ एतत् षष्टिवर्जावशेषस्तु ३८ कष्टं ज्ञेयं तथा मित्र मित्रक्षेत्रे ग्रहवर्तमानराशिवर्गपतिश्चेत् तदिनं तिथि: १५ अयं ध्रुवांकः षष्टिवर्जितः कृतः शेषं ४५ कष्टं नथा समझें उदासीन क्षेत्रे ग्रह- वर्तमानराशियतिवेचविष्टक नागा नं ६० एषु वर्जयित्वा शेष ५२ कथं तथा शत्रुमे शत्रुक्षेत्रे वर्गपतिश्चेत्तदिष्टवांकः वेदाः ४ एनं ६० एषु वर्ज यित्वा शेष ५६ कष्टं तथा अति शत्रुमे अतिशत्रुक्षेत्रे वर्गपतिश्वेत्तदा श्र्वांक २ षष्टिवर्जनावशेष ५८ कटं नीचे नीचस्थिते वर्गपतो तांकः शून्यं पष्टिवर्जनावशेषः ६० एतत्कष्टं एवं उच्चादिस्थानस्थिततत्तद्वर्गपनिवशात् स सबर्गेष्टकष्टं ज्ञेयम् । ननु वर्गपतिवशादिनि मुलेनुकत्वात् तत्तद्वर्गदृश्येवेष्टक टंकुतो न ग्राह्यमितिचेन्न । केशवदेवज्ञे: “ग्रहाधिपवशाद खेटस्य सप्तैक्यजम् इतिस्पष्टमुक्तत्वात् | अपि च प्रौढमनोरमकारेण सोपपत्तिकं “स्वग्रहादिग- तानां यद्ग्रहाणामुदितं बलम् । तदेव सप्तवर्गेपि नदीशस्य बशाद्भवेत्" इति श्रीधराचार्यादिवचनप्रमाणसहितं च प्रपंचितं तद्बोध्यम् । अत्रानावश्यकत्वा- दूग्रंथविस्तार भियान प्रतिपादितं एतत्सर्वफलं केवलं गृहवर्गजमेव बोध्यम् । न होराद्रेष्काणादिवर्गजं होरादिवर्गेषु तु तदर्थ त्विति अन्यवर्ग होरादिरूपे तु तदर्थें तस्य स्वोच्चादिविहितपूर्वोत्तस्य अ उत्सवांका शुभाशुभं इष्टक- टसंज्ञकं फलं प्रोक्तं कथितमिति न तु अन्यशब्देन होरादिस्थानग्रहेण किं मानमिति चेत् श्रीपतिपद्धतौ " तद्दलं भवति शेषवर्गजम्" इति । अत्र शेष- शब्देन ग्रहेतरहोरादिवर्ग एवं स्वीकृतः “इष्टे मेहे तद्ने कमसदध दलं पदस कार्ये तदैके" इति केशवदेवज्ञोक्तेः । मनोरमादिटीकाप्रमाण्यात युक्तियुक्त स्वराशिका हू, भाषा । अधिभित्रका २२, मित्रत्रका ५५, समा८ शत्रुराशिक