पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७२ ) बृहत्पाराशरोरोसरमागे- ष्टमन्यत्स्यात्षष्टिभ्यो वर्जितं फलम् ॥ ४॥ स्वोच्चे भूल- त्रिकोणे च स्वक्षेऽधिसुहृदि क्रमात् ॥ मित्र च समर्क्षे च शत्रुभे चातिशत्रुभे ॥ ५॥ नीचे च षष्टिरिष्वन्धिः खाग्निः करकरास्तिथिः ॥ नागा वेदाः करो शून्यं शुभमेतत्फलं विदुः ॥६॥ षष्टिभ्यो वर्जिताचैते शिष्टं स्वादशुभं फलम् ॥ टीका | समयूखांशुग भरित वृणिरश्मयः । मानुः करोमरीचिरखी" इत्यमरः । द्वंद्वांत श्रयमाणपदस्य प्रत्येक ममिसंदध्यादेतवर्धलाभः उच्चरमिष्टारस्मिवेत्यर्थः व्येको विगतः एको वाभ्यां तौ तथा दिग्भिः हत्वा दशभिर्गुणयित्वा ह यो- जयेत् मिश्रयेदित्यर्थः पुनः दयेत दलं कुर्यात द्धाभ्यां विभजेदित्यर्थः । एवं वृति तत्पल मिशंस्यात् इष्टसंज्ञकं भवति तदिष्टं पटिभ्यो बर्जित पटतो हीनं फलमवशेषरूप अन्यत् इष्टेतरत कष्टसंज्ञक मित्यर्थ: स्यात् इष्टशब्देन शुभम् कशब्देन अशुभं ज्ञेयमिति । अथास्योदाहरणम् सूर्योश्चरमिः ४४८२८ व्येकः ३१४८१२८ अयं दशगुणित: ३०१४८०/२८० तथैव सूर्यचेष्टार- श्मि: २२५२१३० व्येकः १।५२३३० दिग्यतः १०/५२०/३०० व्येक दिग्ध- तसूर्योच्चचेष्टारश्म्योर्योगः ४०/१०००/५८० अस्य दलं २०/५००/२९० तत् षष्ट्यधिकत्वात् षष्ठ्यंशोद्भुतं जातं २८१२४१५० एनर्दिष्टम् । अथ कष्टोदाहरणम | इष्टं २८।२४१५० एतत षटिवर्जित ३१॥३५॥१० जानमेतत्क टमिति ॥ ४ ॥ अष्टकष्ट फलसर्गेषु स्वोबादिस्थानविशेषवर्तमानतत्तत्प- तिवशाज्य मित्याह स्वोच्चइत्यादिसप्तमठोकपर्यंतम् । स्वोचे स्वोच्घादिस्यान- विचारों द्वितीयाध्यायें नवमलोकटीकायां विशदीकृतो बोध्यः । स्वस्वउचं तस्मिन ग्रहवर्तमान राशिवर्गपतिश्चेत् तार्दष्टं फलं षष्टिः ६० कलापरिमितं ज्ञेयं अयमुबांकः ६० एनं षष्टिभ्यो ६० वजयित्वा शिष्टं 100 अशुभ कदमंजक ज्ञेयमिति सप्तमोकपूर्वार्धेनान्वयः इति अग्रिमेष्टनुवांकेषु कष्टाव- भाषा | बृहत इटक कहते हैं. उन्बराशिका ग्रहका बल मूलजिकोणका ४५, →