पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इटकष्ट वर्णनाध्यायः ३ येतेः ॥ दलं तु शुभरश्मिः स्यादृष्टभ्यो वर्जितोःशुभः॥३॥ उच्चचेष्टाकरी व्येको दिग्विा तु योजयेत॥ दल्यंदि टीका | रश्मी वह उसेति। चेष्टाराईम तु उच्चरश्मिवदेव प्रायुक्तरीत्या साधांधिके द काहिशोधयेत् इत्यादि ज्ञेयम् । नात्र नीचोनमित्युक्तसंस्कारः । आनीय सं पाद्य तं चेष्टारमि जानीयात् । अथ शुभारमीनाह | ट्र्यायुः इयोः चेष्टा रश्म्युचरश्म्योः युतेः योगस्य दलमधं शुभरश्मि भवति स एव रश्मि अष्टम्यो वर्जितः अशुभरश्मिर्भवति । अथ चेष्टारम्दाहरणम् । सूर्यः १०|४|१४ अयनांशाः २२११ एभिर्युक्तो जातः १०१२६११५ अयं राशियेण युक्तो जातः १।२६।१५ जातमेतद्रविचेष्टा केन्द्र एतञ्चेष्टाकेन्द्र से २१२६/१५ एतदंशकलाविकलाद्विगुणितं २१५२०३० जातोऽयं चेष्टारश्मिः अथ शुभ- रश्म्युदाहरणम् । सूर्योच्चरश्मिः ४|४८८२८ सूर्यचेष्टारश्मिः २१५२१३० अन- योर्योगः ७१४०५८ अस्पार्धम् ३५०।२९ जातोऽयं शुभरञ्मिः । अयाशुभ- रश्म्युदाहरणम् । सूर्यः शुभरश्मिः ३५१५०।२९ अयमष्टवर्जितः जातः ४॥५॥ ३१ जातोयमशुमरश्मिरिति ॥ ३ ॥ अथ केवलं ग्रहाणां इष्टकमा उच्चति । उच्च चेष्टाकरी उद्दं च चेष्टा च उसनेष्टे ते च ते करौं रश्मी व तथोक किरणों भाषा । fon भर उसके लानेकी रीति कहते हैं. चेप्टारश्मि जो उच्चरहिम पहिले कही उस रीतिसे लाना चेप्टाराईम उपराइम इन दोनों मिश्रित करके उसका अर्थ रना ओ शुभरश्मि होती है. उसकूं आठसे घटाया तो अशुभरश्मि नई ॥ ३ ॥ अब इष्टकष्ट कहते हैं. उच्चरश्मी में एक हीन करके उसकूद करना और चेष्टारश्मी एक हीन करके उसकूं दशगुणित करना पीछे दोनोंक जोडिंके उसक अर्थम अग. सु. च॑. म. बु. प्र.श. श....... २८.१५३० १४२४४४३२१६३५४४४१ ०४.१२५०/२३४४८११४५३ २८, २०, ५०५०४०३०४४ अर्ध करना सो इष्टवल जानना उसकूं साठमें पाडे तो बहुआ