पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७० ) बृहत्पाराशरहोरोत्तरभागे- र्भवेद्राशिः सैको द्विघ्नांशसंयुतः ॥ १ ॥ सायनांशार्क इंदु- श्च सत्रिभो भानुवर्जितः ॥ चेष्टाकेन्द्रं कुजादीनां पूर्वाध्या- ये समीरितम् ॥ २ ॥ उच्चरश्मिवदानीय चेष्टारश्मि इयो- टीका | नीयांकः सैकः एकसंख्यया सहितः द्विघ्नांशसंयुक्तः द्वाम्यां इन्यंसे गुण्यंते ते द्विघ्नाः ते च ते अंशाः लक्षणया अंशाकलाविकलाः द्विघ्नांशाः से संयुक्तः रा इयंक इत्यर्थः उच्चरराश्मः भवेदिति अथोदाहरणम् सूर्यः १०१४७१४१० अस्य नीचं ६३१०१० अनेन हीनः सूर्यः ३|२४|१४ अयं राशौ सैकः १ जातो स श्यंकः ४ ततः अवशिष्टाः अंशादयः २४|१४|० एते द्विगुणिताः ४८/२८३० एतेर्युक्तो राशि: ४ जात उच्चरश्मिः सूर्यः ४१४८।२८।० एवं सर्वेषु महेषु उ शरश्मिसंस्कारों ज्ञेय इति ॥ १ ॥ अथ शुभाशुभरस्म्यानयनार्थमादौ चेष्टार- श्मीन्कथंयस्तत्साधनं चेटाकेंद्रमाह सायनेत्येक लोकेन । सायनांशार्क: अय- नांशः सहितः सायनांशः स चासावर्कः रविः इंदुः निरयन एव चंद्रश्च चकारः कमद्योतनाय ज्ञेयः स त्रिंशः त्रीणि च तानि मानि राशयश्च त्रिमानि तेः स- हितः सत्रिभः भानुवर्जितः मानुना रविणा वर्जितः हीनश्च क्रमात सूर्यकेन्द्र चंद्रकेंद्रं च भवति कुजादीनां भौमादिपंचमहाणां तु पूर्वाध्यायें 'मध्यमस्फुटे' त्यादिभिः समीरितं स्पष्टीकृतं बोध्यमिति ॥ २ ॥ अथ चेष्टारश्मीज्छुभाशुभ- भाषा । अथ शुभरश्मिचक्रम् अश्रामरहिमचक्रमिदम, सन्चं. सं. बृगु शु श.यो. स. चं. मं. बु.गु. श-श, पो २ ४/०४/५५२८८३: ५/५/२/२ ५६,२४३४१८४२८५४५५२०४११८ २०१४१६२३/०८५१०८०५४६४४३७३२ १२२१ अब नारदमी कहते हैं. सूर्यकू सायन करके उसमें अब शारशियचक्रम्. तीन राशि जांडके जो राध्यादि अंक भये उसकू सूर्य- रु. च.नं. ब. श.पो. केन्द्र वहना, और चंद्रकू सूर्यमें हीन किया सो चंद्र- ५११७८४३२७४९४२३ केंद्र अया मंगळाडि पाँच ग्रहांका चेष्टाकेंद्र द्वितीया- ३०.३०/४०५४ 2048| स्पिरीति बताया है ॥ २ ॥ अय चेष्टारराम, शुभराम और अ