पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्णनाध्यायः ३ दुः स्वजनसंमतः ॥ ४७ ॥ इतिहासकारहोरायामु त्तरभागे भावषट्चलादिवर्णने द्वितीयोऽध्यायः ॥ २ ॥ नीचोनं तु ग्रहं भार्थाधिक्ये चक्राहिशोधयेत् ॥ उच्चरमि टीका ! होराशास्त्रीयफले देशकालतारतम्येन विचारशील इत्यर्थः उहापोहपट्ट उ तः अपोहः समाधानं तयोः पटुः कुशलः माज्ञः प्रकर्षण उतार्थेष्वपि वि शेषतया जानातीति तथा विशेषकल्पक इत्यर्थः यदुः सर्वप्रकारेण कुरालः स्वजनसंमतः स्वजनाविरोधी एतादृशः पुरुषः एतच्छास्त्रे विकारी भवती ति ॥ ४६ ॥ ४७ ॥ एवं पराशरोक्तस्मिन् द्वितीयेऽध्यायके मया ॥ यथामति कृता टीका गणेशायापितास्तु सा ॥ १ ॥ इति श्रीमहत्पाराशरहोराशा श्रीमद्दभ्यःन्वयवेदशास्त्राद्यन वद्य विद्याविद्योतितदिग्मंडळजटाशंकरसूतु ज्योतिर्विच्छ्रीधरेण विरचेितायां सुबोधिनीटीकायां द्वितीयोऽध्यायः ॥ २ ॥ उच्च रश्म्यादीष्टकष्टविचारमुपदिष्टवान् । अध्याये तु तृतीयेऽस्मित्स्व शि व्यायर्षिराणमुदा ॥ १ ॥ अथ श्रीपराशरमहर्मिंगवानस्मितृतीयाध्यायें इ कष्टं विशदया नीचोनमित्येके नोच्चरश्म्यानयनमाह | नीचीनं नचिन ऊनं हीनं तथोक्तं कृतमिति शेषः ग्रहं ख़्याद्यन्यतमं मार्धाधिक्ये मानां द्वा दशराशीनां अर्ध पण्मितं भार्धं तस्माद्राशिस्थानीयांकपटसंख्यायाः आधि- क्यम् अधिकस्य भाव आधिक्य विशेषत्वम् तस्मिन् सति चकाद्राशिस महान् द्वादशराशिभ्य इत्यर्थः विशोधयेत् अवशेषये दित्यर्थः । ततः राशिः राशिस्था- भाषा । दैवज्ञ पुरुष इस शास्त्र पढनेकू और फलादेश कहनेकू समर्थ होगे ||२६||४७१ इति श्रीबृहत्पाराशर होरायां श्रीधरकृतभाषाटीकायां द्वितीयोऽध्यायः ॥ २ ॥ अब उच्चरश्मिका बल कहते हैं. स्पष्ट राश्यादि- के अहमें अपना अपना नीच राशि अंशहीन करके शेष अंकमें राशि छःसे जादा होवे तो बारहमें शुद्ध अयो ४ २ करके पीछे राशीके ठिकानें एक मिलाना. अंश कला चिकलाकू दुगनी करके सालसे ऊपर चढाना ओ उदराम आया ५४ क २९४० ९८06