पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८) बृहत्याराशरहोरोचरभागे- गे ये योगहेतवः ॥ ४४ ॥ तेषां बलीयः कर्तासौ स एवा- स्य फलप्रदः ॥ योगेष्वाप्तेषु बहुषु न्याय एवं प्रकीर्तितः ॥ ४५ ॥ गणितेषु प्रवीणश्च शब्दशास्त्रे कृतश्रमः ॥ न्या- यविबुद्धिमान होरास्कंधश्रवणसम्मतः ॥ ४६ ॥ देवविहे शिकी देवसंमतो देशकालवित ॥ ऊहापोहपटुः प्राज्ञः प टीका | साधनीभूते रित्यर्थः प्रोक्तयोगे कथितफल विषये ये ग्रहाः योगहेतवः फलहे- तृभूता: बहव इत्यध्याहारः तेषः मध्ये यः बली षड्वलाधिक्यवान् स एव व असौ ग्रहः अस्य उक्तयोगस्य कर्ता संपादकः अतः स एवास्य योगस्य फलमदो ज्ञेयः इति षड्बले विशिष्टफलदत्वं ध्वनितम् एवं बहुपु योगेषु आ- तेषु प्राप्तेषु एवमुक्तप्रकारकन्यायः प्रकीर्तित इत्यन्वयः ॥ ४४ ॥ ४५ ॥ अथ एतच्छास्त्राधिकारिलक्षण माह गणितेष्वित्यादियावदध्यायसमाप्ति । गणितेषु गणितविषये प्रवीणः कुशलः च परं न्यायविखे प्याकरणशास्खे कृतश्रमः कृतः श्रमो हृदाभ्यासी येन सः च परं न्यायषित न्यायशास्त्रं वेत्तीति सत था न केवलं शाब्दिक एव शब्दव्युत्पत्या केवलं शब्दब्रहेण दुरुढार्थाग्रहम- संगढ़ोषापाकरणस्य शाब्दिकाशक्त्यादित्यर्थः बुद्धिमान् बुद्धिरस्यास्तीति स तथा न केवल अधीतशास्त्रोपि जडधीरिति तत्तात्पर्यम् । एतादृशसाहित्य- वान सन् होरारकंधश्रवणसम्मतः होरास्कंधः होराशाखसमूहः तस्य श्रवणं तद्विषये संमतः संमान्यः देववित देयं वेत्तीति तथा देशिकः शिक्षणसमर्थः देवसंमतः देवाः संमता यस्य देवताराधक इत्यर्थः देशकालवित देशकालज्ञः भाषा । स्थानाम घंटे ओ ग्रह उसमें से जो ग्रह महबलमें अधिक बलवान् होथे वो वक्ष्यमा- पण योगफलकूं देनेवाला जानना ॥ ४४ ॥ ४५ ॥ अब इसका फल कहने कौन योग्य है सो कहते हैं. गणितविद्या कुशल, व्याकरण में निपुण, न्यायकू जाननेवा- ला. बुद्धिमान, साहित्य शास्त्र में कुदाल, देवताराधन नित्य करनेवाला, देशकालकू नर्क समाधान करने समर्थ, स्वजनसे मिलारी रहनेवाला, ऐसा