पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्वदभ्यर्थना |
'खंद तूपरितनलो कार्यतपत्रे कादशसहस्रपरिमिता | उत्तराखंडे चैकमहापरिमि
तेति यथायथं सर्वेमवधेयं सुधीभिः । तत्र विशेषण-
मया चलतरप्रयत्नसमारंभणेऽपि समग्रताध्यायपरिमितो ग्रन्थो जीपल-
म्भितः अपि च समग्रमुत्तरार्धमाद्योपान्तं यथानुगतमुपलम्भितम् । पूर्वार्द्ध चखं-
डशः खंडशः संप्राप्तं न कुत्रापि समग्र समुषलब्धमिति प्राप्तं प्राप्तं संचित्य
संचित्य सभ्यतया विषयान्समालोढच कचित्कचिदपूर्ण स्वावनातनविशेषयन-
लग्रंथकारसदुक्तिसमावेशनेन तत्स्यविषयसमीकरणेन संव्यवस्थाप्यैक्रपञ्चाशदध्या-
यपरिशद्धं कृतम् | तबापूर्ण दृष्ट्वा न टीकाविषयीकृतम। उत्तरार्द्ध च समग्रनुप-
लभ्य प्रवर्तमानसमये तदुपयोगं चावलोच्य टीकाइयेन समलंकृतं कृतम् | अस्तु श्री
अव चैतद्वन्धोपलम्भने यैः पण्डितैः पुस्तकप्रदानेन मम साहाय्यं कृतं तेषां
तेषामुपकृतिस्मृतिसम्पादकनामाभिधानानि तावत्प्रदर्शयामि ।
प्रथमं च पुस्तकम् - अस्मद्गुरूणां सम्प्रति वैकुंठपठाविठिकुंठनसादारामां
कोटामामनिवासिनां श्रीमदौदी व्यसहलजातीघानां अम्बालालशर्मणां समीपतः
किञ्च प्राप्तम् ।
द्वितीयं च दाक्षिणासतंजावरग्रामनिवासिविष्णुपंत शर्मशास्त्रणः सकाशा-
द्वादशशतश्लोकात्मकं पूर्वखण्डं संप्राप्तम् ।
तृतीयें च-मुंबय्यां ज्योतिर्वित्पंडित इरजीवनशर्मंशास्त्रिणः सकाशाष्त् किन्चि-
त्पूर्यखण्डं सम्रपलब्धम् ।
तुर्ये च श्रीमन्महामोक्षनगरी श्रीकाशीपुरीतः प्रबरपण्डितगोरीशङ्करशर्मणः
शास्त्रिणः सकाशात्समग्रोत्तरखंड समुपलब्धम् ।
पंचमं च अमृतसरनिदासिपंडित्तरामदत्तशर्मणः शास्त्रिणः समीपतः समग्र-
मुत्तरखंडं लब्धम् ।
षष्ठं च - अस्मन्मित्रवर्वमहादेवदीक्षितसकाशात्समप्रगुतखंडं लब्धम् ।
-
एतेभ्यः शास्त्रिभ्यः एतद्वन्यस्यास्माकं प्राप्तिरभूत् ।
अथ चैतद्ग्रन्थोत्तरस्वंडस्थटीकाकरणे येषां येषां साहाय्यमासीत्तेषां तेषां चे
शान नामधेयानि-