पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६)
विद्वद्भ्यर्थना |
प्रथमतः अमृतसरनगरनिवासिपंडितगिरिधारीलालझर्मणः
ततभ- जयपुरनगरनिवासिपंडित शिवदत्त शर्मणः ।
ततभ-जयपुरनिवासिमगनीराम शर्मणः ।
तदनंतरं च चौरेयोपान्हश्रीकृष्णशर्मणः |
ततध-औरंगाबाद निवासिज्योतिर्वित्पंडित श्रीहरिकृष्ण शर्मणः ।
तदुत्तरं च-खानदेशीयरावेरग्रामनिवासिपरशुराममहात्मज गोविंद शर्मणः
शास्त्रिणः संशोधने विषयसमीकरणे च ।
एवमुक्ताभिधेयानां च सर्वेषां शास्त्रिष्णां बहूनुषकारान्संस्मरामि ।
विदुषामग्रतश्च प्रार्थयामि । यदि समयपूर्व खण्डसंपादन मां कृतार्थमकरिष्यं-
स्तहिं सेषां बहुनुपकारानहमस्मरिष्यम् । इति सर्व शिवम् ।
माद्रपदशुकृपक्षः शके १८२१
विक्रमशकाग्दाः १९५६
}
श्रीमजटाशंकरसनुज्योतिर्विद्
श्रीवरशर्मा.