पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..........
विद्वदभ्यर्थना ।
तभेद सुप्रसनं
मृदुपदनिकरे गृह्यमध्यात्मरूपम्
शवहिश्वप्रकाश ग्रहचरितविदां निर्मलं ज्ञानचक्षुः ॥ इतिः।।
(४)
तथाच सर्वेऽपि महार्षिप्रोक्ता ज्योतिः शास्त्राः सर्वेश्चैव सर्वेदेव सर्वेषामेव मान्या
भवितुमहन्तीति साम्प्रतमेव । तत्रापि प्रवर्तमानेऽवितुर्थी कलीयुगे श्रीमन्महामु-
निश्रीपराशरमुरयानुभवसिदत्वेन प्राधान्यममिहितं दृश्यते यथा चोक्तम्---
कृते तु मानवं शास्त्रं त्रेतायां बादरायणिः ।
द्वापरे शंखलिखितो कलो पाराशरः स्मृतः ॥ इति ॥
अपरं च-
कृते पैतामहं शास्त्रं त्रेतायां बादरायणम् ।
गार्गीयं द्वापरे प्रोक्तं कलो तार्तीयिकं स्मृतम् ॥ इति ॥
भोः पण्डिताः । अतोऽस्माभिरयमारंभः समारब्धः खलु। अस्य बृहत्पाराशरहो-
राशास्यस्य परोपकारकतत्पर्ववत्या त्या प्रकाशन तत्कार्यसिपाघायेषया च पुस्त-
कसंपादनेऽथ लावद्वादशवर्ष प्रकृष्टप्रयत्नं समारभ्य कचित्कमित्कंचिद्यथा-
ग्रन्थान्मशता प्रयासेन देशविदेशातिलधनविलङ्घन परिश्रमेण संपाद्य संचित्य सं-
सृढीकृतोऽयं ग्रंथः । तत्राप्यस्य अन्धस्य परिमितिश्च शताध्यायसंख्या युता वन्त इति
ताथदस्यैव अन्यस्यान्तिमश्लोकार्थतीनिष्पद्यते । तत्र च यथोक्तम्-
एवं होराशताध्यायी सर्वपापप्रणाशिनी ।
युगेषु च चतुष्वेव प्रत्यक्षफलदायिनी ॥ इति ॥
लन वास्मिन् ग्रन्थे खंडदयम् । पूर्वखंडमुत्तरखंड च । तन्मध्ये पूर्वखंडसमुदि-
ताध्यायसंख्या चाशीतिसंख्यापरिमिता वर्तत इति तावदस्यैवोत्तरखण्डस्य प्रथम स्टो-
कार्यत वावगम्यत । यथाक्तं तत्र--
भगवन् सर्वमाख्यातं शातकं विस्तरेण में ।
सहायुतमरीत्यध्यायसंयुतैः ॥ इति ॥
किंचास्य ग्रंथस्य सवितपसंख्या च द्वादशसहस्त्रपरिमिता विद्यते । तत्र पू-