पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
विद्वदभ्यर्थना |
स.यू
स्वस्ति श्रीमदुदयदयदलदलनजनितापरिमितचितसदिगन्तविश्रान्तकान्तको
तिषु असतानागतवतमानसमयत्रितयसमालोचगनिपुणेषु न पुनःस्वपत्राध्य
यनेनानुकृततलस्पृष्ट खलख लायमान जलवैभवेषु श्रीमडिइन् विनीताविंगत-
स्य नीनेस्तनाभिधेयस्य मे परः सहस्रप्रणतिपुरःसरे प्रार्थना निकुम्बैसारभूता
विज्ञापना समुसताय् ।
भोः पंडितप्रवराः ! इतः पूर्वं बहुरूपंडितैः कालशानसाघनीभूता ज्योतिः शास्त्र-
• प्रथा अनेक संमुख्य प्रकाशिताः परोपकारकर्तव्यताकाः समुपलभ्यन्ते । अपि च
वानेव मन्यामनुसृत्यार्वाचीनपंडिताः कालचर्यामवगत्य व्यवहरन्ति । परं च होग-
शास्य कश्चिदप्या ग्रंथोऽद्यापि केनापि न संमुद्रितः नापि प्रकाशमानीतोऽतो न
कश्चिदपि व्यवहृतोऽधिं द्वश्यते। किंचात्र भूतले होराशास्त्रप्रन्थानाष्टादशसंख्या-
• का: सम्मप्रवृत्ता: संतीति तावत्कश्यपत्रचनाच्छाख कर्तृनामनिर्देशनादमयते ।
तब दवा-
सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः ।
कश्यपो नारदो गर्गो मरीचिर्मनुरंगिराः ॥
लोमश: पॉलिशश्चैव व्यवनो यवनो मनुः ।
शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्तकाः ॥ इति ॥
अपरं चैतस्य ज्योतिः शास्त्रस्य काल्पनिकत्वम्, न प्रथमत उत्पतिरासीदिति
दुवैतव्यजनैनं तिलमानमपि भ्रमितम्यम् यथासमेतस्थो
त्पादनप्रवर्तनपारंपर्यवासिन महा
· ज्योतिःशास्त्रं समयं प्रथमपुरुषतः स्वर्णगर्भाडिदिला
पूर्वमा ततोऽयं निखिलमुमिगणप्रार्थना पत्रकार !